B 165-4 Madana(pāla)vinoda(nighaṇṭu)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 165/4
Title: Madana[pāla]vinoda[nighaṇṭu]
Dimensions: 37.5 x 8 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3381
Remarks:

Reel No. B 165/4

Inventory No. 28336

Title Madanavinodanighaṇṭu

Remarks

Author Madanapāla

Subject Āyurveda

Language Sanskrit, Newari

Text Features identification and uses of herbs,

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.5 x 8.0 cm

Binding Hole

Folios 76

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5/3381

Manuscript Features

Stamp: Nepal National Library

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

bāijaṃ śrutīnāṃ sudhanaṃ munīnāṃ
jīvaṃ jaḍānāṃ mahadādikānāṃ ||
āgneyamastraṃ bhava pātakānāṃ
kiñcit mahaḥ syāmalam āśrayāmi ||
lūbdhvā kapola madhuvāri madhuvratālī
kumbhasthali madhuvibhūṣaṇa lohitāṅgī
māṇikyamaulir iva rājati yasya maulau
vighnāni vaḥ paridhūtosi sa vighnarājaḥ ||
yo dhvāṃtasaṃtati viśālapayodhi madhyān
niḥkāsayatya saraṇaṃ bhuvanaṃ nimarjjat(!) |
datvā jagat trayahita svakarāvaraṃvaṃ(!)
vāṃchāṃ sa vo dinakaraḥ saphalī karotu || (fol. 1v1–3)

Sub-colophon

iti śrīmadanapālavilacite (!) madanavinode nigaṃṭhe (!) āhātādivargga ekādaśaḥ ||    || (fol. 68v2–3)

End

bhimiriṇagārāyā guṇa ||

yaṣṭidhāraṇam ūtsāhasthairyāvaṣṭambha vīryakṛt |
raktāḥ sarppādibhayajid viśeṣāt sthaviro mataḥ ||

tvatāma kathiyā guṇa ||    ||

āsyāsthaulyāruci śleṣma saukumāryā sūkhapradā |
yatra caṃkranaṃ (!) nāti dehapīḍākaraṃ bhavet ||
tadāyūrbbalamedhāgnipradam indriyabodhanam ||
|| lūḍūhunajūyā guṇa ||
sukhasayyāmatinidrā puṣṭimindri⟪ya⟫ balapradaṃ || (!)
tulasade/// (fol. 76r5–7)

Microfilm Details

Reel No. B 165/4

Date of Filming 22-12-1971

Exposures 78

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 08-08-2003