B 165-5 Ātaṅkadarpaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 165/5
Title: Ātaṅkadarpaṇa
Dimensions: 26 x 10.5 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/351
Remarks:

Reel No. B 1645/5

Inventory No. 5178

Title Ātaṅkadarpaṇa

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features about balanced diet and treatment,

Manuscript Details

Script Devnagari, Newari

Material paper

State incomplete

Size 26.0 x 10.5 cm

Binding Hole

Folios 104 (prakīrṇa)

Lines per Folio 8–9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/351

Manuscript Features

Excerpts

Beginning

–||    || punarapyasādhyam āha ||    ||
śūnākṣaṃ kuṭilopastham upaklinnatanutvacaṃ ||
balaśoṇitamāṃsāgni parikṣīṇaṃ ca varjayet ||    ||    ||
śūnākṣam iti ||
atrodareṇeti śeṣaḥ ||
kuṭilamehanaṃ | upaklinnatanutvacam iti || upaklinnā tanvī tvak yasya taṃ || agnikṣayādyapy udare pūrvam eva bhavati ||
tathāpy annaviśeṣan nāgnikṣayopalakṣaṇātarayuktam asādhyatāliṃgaṃ bhavatīti jñeyaṃ || punarapyasādhyalakṣaṇam āha ||    || pārśvabhagnānna viddheṣa śothātīsārapīḍitaṃ || viriktaṃ cāpyudariṇaṃ pūryamāṇaṃ vivarjayet ||
bhagnapāśvaṃ(!) viriktam api pūryamāṇodaram ityarthaḥ || (fol. 1r1–5)

Sub-colophon

ityātaṃkadarpaṇe nidānavyākhyāyāṃ udaranidānaṃ (fol. 1r5)

End

parān śatrun adhīyānasya uccaiḥ paṭhataḥ | dūraṃ vā vrajata |drūtam iti śīghraṃ dūraṃ gacchataḥ mahānadī tarataḥ | vākulyām iti śeṣaḥ | tūrṇaṃ śīghraṃ ati vṛtyataḥ … (fol. 79v8–9)

Microfilm Details

Reel No. B 165/5

Date of Filming 22-12-1971

Exposures 104

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 30-06-2003