B 166-12 Mādhavanidāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/12
Title: Mādhavanidāna
Dimensions: 45 x 11 cm x 73 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/97
Remarks:


Reel No. B 166-12

Inventory No.: 97195

Title Mādhavanidāna

Remarks Film card: Vaidyaka

Subject Āyurveda

Language Sanskrit, Newari

Text Features This text explains about causes to occur dieses

Manuscript Details

Script Newari

Material paper

State incomplete

Size 45.0 x 11.0 cm

Folios 73

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/97

Manuscript Features

missng fol. 16

mis foliated fol. 17

missing fol. 25

twice filmed fol. 27

missing fol. 66

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

praṇamya jagadutpattisthitisamhārakāraṇaṃ |

svarggāpavarggayodvāraṃ trailokyaśaraṇaṃ śivaṃ ||

nānā munīnāṃ vacanairidānīṃ samāś-śataḥ sa[d] bhiṣajāṃ (!) niyogāt |

Ssopadravāriṣṭa nidāliṃgāni (!) badhyate rogaviniścayoyaṃ ||

nānāśāstra vihīnānāṃ bhiṣajām alpamedhasāṃ |

sukhaṃ vijñānam ātaṃkaṃ m-ayameva bhaviṣyati ||

nidānaṃ pūrv-varupāṇi rūpāṇyūpaśayastathā |

saṃprāptiśceti vijñānaṃ rogānāṃ pañcadhāsmṛtaṃ || (fol. 1v1–3)

«Sub: colophon:»

iti mādhavaviracite rugviniścayaḥ samāptoyaṃ graṃthaḥ || (fol. 68r2–3)

End

tvagāmiṣa śirāsnāyu saṃdhyasthini (!) vraṇāśrayāḥ |

kāṣṭamapyarc-cavatānyāṣṭau dasādhyāmyuttarāttaraṃ ||

bhinnām śiraḥ kapāle vā mamtuluṃgasya darśane |

snāyaklevāc-chirācchedāj gambhīrān krimibhakṣaṇāt ||

asthibhedātma śalyattvā saviṣād vādatārk-kitāt ||

madyapānād-divāsvapnād vyavāyād atijāgarāt ||

vraṇau mithaupacārārc-ca (!) naivasādhyāpi siddhyati || (fol. 72r5–7)

Microfilm Details

Reel No. B 166/12

Date of Filming 27-12-71

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-09-2003

Bibliography