B 166-1 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/1
Title: Vaidyajīvana
Dimensions: 24 x 11 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3050
Remarks:


Reel No. B 166-1 Inventory No. 84098

Title Vaidyajīvana

Author Lolimbarāja

Commentator Harinātha śarmā

Subject Āyurveda

Language Sanskrit

Text Features diagnosis and treatment

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 11.0 cm

Folios 67

Lines per Folio 9

Foliation figures in both margin of the verso.and marginal title is vaidya. ṭī. / jī

Scribe Puruṣottama

Date of Copying śāke 1714 saṃvat 18⟪8⟫90āśvī dvitīyā 2 mamgalavāra , [ṭikā: VS khaṃ vahni siṃdubhir (!) jeṣṭakṛṣṇa 7 bhṛguvāra] (!)

Place of Deposit NAK

Accession No. 5/3050

Manuscript Features

rough notes and stamp of Nepal National Library on exp.1

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yasyāṃ hrikaṃja (!) makaraṃdaliholayoma

vyāsā[[da]]yo vividha vāṅmayamāṃcikīrṣuḥ ||

bhaktārtidaitya dalanāya kṛtāvatāro

vighnaṃ sanonarahari (!) nikhilaṃ nihanyāt || 1 ||

jaṃbūdvīpa vititasuyaśo rāśirudbhāṣita

ghora dhverākāpatiriva hare rāvirāsīd dvijeśaḥ ||

lakṣmīdāsaḥ sakala jagatāṃ vandanīyānubhāvo

dhvastājñānāṃdhakāraḥ karagaladamṛtā naṃditāśeya viśvaḥ || 2 || (fol.1v1–5)

End

amṛta samudrastasya śriyāmāpatiścaṃdraḥ || punaḥ ||

kavitāvatā utaṃsaḥ sirobhūṣaṇaṃ punaḥ ||

matimatāṃ buddhimatāṃ bhūbhapūjā punaḥ sabhābhūṣaṇaṃ ||

athavā matimatāṃ mati kavitāṃvatāṃ śeṣaṇaṃ punaḥ | (!)

bhūbhṛtāṃ rājñā saṃbhā(!) bhūṣayati aneka kavitāprastāva(!)vādibhiḥ ||

śobhayatityevaṃ bhūt || 36 || (fol.67r2–5)

Colophon

iti śrīman manohara sūnunā gosvāminā harinātha kṛtāyāṃ vaidyajīvanaṭīkāyāṃ praṃcamo (!) vilāsaḥ || śrīmad bhūpati vikramādgaṇanā khaṃ vahni sindhubhisindubhi(!)r ||

māse jeṣṭa (!) asi saptamī tithai (!) vāre bhṛguśoriyaṃ || ṭīkā || vaidyajivanasya(!)racī || śrīnātha gosvāmibhīr cautastvaṃṭamārithe śarayure dhāryā bhiṣagbhiḥ || sadā || likhiṃ[[ta]] puruṣottama bhrāmhana (!) paṃḍītasya (!) chaganajīvrane pustakalītaṃ (!) pustakaṃ || miti āsvī dvitīyāṃ 2 maṃgalavāsare || || saṃvat || || 1890 || || vṛṣe śākha || || 17 || 14 || || śubhaṃ bhūyāt || śrī mutharaśa (!) || ❁ || ❖ ❁ śrīgaṇeśāya namaḥ || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol.67r1–67v3)

Microfilm Details

Reel No. B 166/1

Date of Filming 27-12-1971

Exposures 69

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-10-2003

Bibliography