B 166-25 Rasadarpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/25
Title: Rasadarpaṇa
Dimensions: 25 x 11 cm x 166 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3191
Remarks: folio number uncertain;


Reel No. B 166-25 Inventory No. 50472

Title Rasadarpaṇa

Author dharaṇīśvara

Subject Āyurveda

Language Sanskrit

Text Features This text explains about rasādi and methods to use them

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Folios 173

Lines per Folio 7

Foliation figures in the both margin under the abbreviation ra. da. ṇa. and under the word guru on the verso

Marginal Title and guru

Scribe Phaṇīndra

Date of Copying SAM 1923

Place of Deposit NAK

Accession No. 5/3191

Manuscript Features

index in 5 folios

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

praṇamya śrīguruṃ sāmbaṃ śivaṇ ca rasabhairavam ||

vaidyānāṃ yaśaserthāya kriyate rasadarpaṇam || 1 ||

adhunā rasarājasya saṃskārān saṃpracakṣmahe ||

nānā taṃtrāṇī saṃdṛśya bhiṣajāṃ siddhihetave || 2 ||

saṃskārā(!) parataṃtreṣu ye gūḍhā siddhasūcitā[[ḥ]] ||

tāneva prakaṭī karttum udyamaṃ kila kurmahe || 3 ||

karma yad yadasādhyaṃ syā(!)durlabhaṃ yad yadauṣadhaṃ ||

tat tatsarva parityajya sārabhūtaṃ mayā kṛtaṃ || 4 || (fol. 1v1–5)

End

bhaiṣajyāni vinirmitāni dharaṇī pālena yānyatratrai

teṣāṃ bhūritayā prasiddha mahima prauḍhānatho kāṃścana ||

jāyūjjaṅgavahādūraḥ kṣitipatiḥ pradāyanā nāmataiḥ

saṃkṣiptai rasadarppaṇākhya racayadvidgatmatastarpaṇam || 6 ||

kṛśānunetrāṃkadharā 1923 prameye samvatkṛtoyaṃ dharaṇīśvareṇa ||

tāvaddharāyādharatāṃ pramodaṃ yāvaddharītrīn dharaṇe phaṇīndraḥ || 7 || (fol. 167v1–6)

Colophon

svasti śrīmadatipracaṃḍa bhujadaṃḍamṇḍito daṇḍakharṅgadaṃḍitod daṃḍavairiṃdra maṇḍalod daṇḍamuṇḍamaṃḍalī maṃḍītāva nikhaṇḍo daṇḍa kīṛtisaṃsthāpaka śrī śrī śrī mahārāja jañgabahādūra kuvara rāṇājī cī bī sāha devaiḥ sadā sṃgrāma vijayaśālibhiḥ sakalavaidyāgama sārasamākarṣaṇa saṃgṛhītoyaṃ rasadarppaṇābhidhāno vaidyaka nibandhaḥ samagamaccaramavaṇetpittimadabhāvam || śivaṃ bhavatu sarvato girisapatkajānugrahāt || || śubham || || (fol. 167v6–168r4)

Microfilm Details

Reel No. B 166/25

Date of Filming 27-12-71

Exposures 88+

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 22-08-2003

Bibliography