B 166-2 Siddhirasaprabandha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/2
Title: Siddhirasaprabandha
Dimensions: 29 x 12 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2299
Remarks:


Reel No. B 166-2 Inventory No. 65227

Title Siddhirasaprabandha

Author Kirtibaṃva malla

Subject Āyurveda

Language Sanskrit

Text Features methods on purification of various rasa, and its use,

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 29.0 x 12.0 cm

Folios 6

Lines per Folio 16

Foliation damaged

King Kirtibaṃva malla

Place of Deposit NAK

Accession No. 4/2299

Manuscript Features

Several parts damaged on fire and only six folios are available

Excerpts

Beginning

/// cālanāni vaṃśajāḥ karṇikāraṃ spaśālmalyā pārijātasya karābjā

caturaṃgulavistārayuktayā nirmitā śubhā |

kuṇḍalā ravivistāra yuktayā nirmitā śubhā |

kuṇḍalāravivistārā chāgācarmābhiveṣṭitā |

vājibālāṃbarānaddha (exp. 1 1–2)

«Sub: Colophon:»

iti śrīman mahārājādhirāja kīrttibaṃvamallaviracite siddharasa +++++++nāmāḥ dvitīyaḥ paricchedaḥ || (exp.9-14–15)

atha gandhakotpatyādi///

End

atha pāradaguṇāḥ | bhāvaprakāśe |

pāradaḥ ṣaḍrasaḥ snigdhas tridoṣaghno rasāyanaḥ |

yogavāhī mahādṛśyaḥ sadādṛṣṭibalapradaḥ |

sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut |

svastho raṣo bhavet brahmā baddho jñeyo janārddanaḥ |

rañjitaḥ krāmitāścāpi sākṣāddevo maheśvaraḥ |

mūrcchitvā haratirujaṃ bandhanamanubhūya khe gatiṃ kurute |

ajarī karoti hi mṛtaḥ ko ʼnyaḥ karuṇākaraḥ sūtāt || rasāmṛte

yasya rogasya yo yogas tenaiva saha yojitaḥ |

raseṃdro hanti taṃ rogaṃ narakuṃjaravājinām || (exp.6:11–14)

Microfilm Details

Reel No. B 166/2

Date of Filming 23-12-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 20-10-2003

Bibliography