B 166-3 Śirorogacikitsā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/3
Title: Śirorogacikitsā
Dimensions: 21.5 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3074
Remarks:


Reel No. B 166-3 Inventory No. 65483

Title Śirorogacikitsā

Subject Āyurveda

Language Sanskrit

Text Features diagnosis of various dieses

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21.5 x 8.0 cm

Folios 3

Lines per Folio 10

Foliation figures in both margin of the verso

Place of Deposit NAK

Accession No. 5/3074

Manuscript Features

Excerpts

Beginning

|| śrīhariḥ || atha śirorogādhikāraḥ ||

dvipada śanamaṣī āmalakaṃ taila pācitaṃ khalita jayati janayati keśaṃ || 1 ||

daṃtabhaṣma rasāṃjanaṃ sājakṣīraṃ tathaiva lepena || 2 ||

bhaṃgarasa bhāvitaṃ guṃjācūrṇena pācitaṃ tailaṃ truṭijaṭāmarakuṣṭair miśritaṃ keśabhāra jananaṃ || 3 ||

bhallātakair vā bṛhatīphalair vā suślakṣṇā piṣṭair atha kṛpśalair vā || mūtrairamīṣāmadhunā praliptaṃ iṃdraluptaṃ śāmyati svalpadinaiḥ || (fol.1v1–3)

End

|| atha nāsārogaḥ ||

|| harītakī dāḍima puṣpa durvā lākṣāraso tasya vidhāna yogāt ||

nivārayasyāsu cirapravṛttam apyāsu nāsāntaraśoṇitau

saṃpeṣitaḥ paryuṣitodakena padātaniścotana nirmalaś ca ||

ghrāṇodbhavārśāṃsi nihanti sadyo naśyena kaṃdaḥ kaṭutumbikāyāḥ || ||

iti nāsārogaḥ ||

jīvantikāmadana tutthaka citravallī dārvīyutaṃ kalamaśāli samanvitaṃ ca dugdhaṃ sṛtaṃ adharasphuṭanaṃ nilepāt… (fol.3v7–11)

Microfilm Details

Reel No. B 166/3

Date of Filming 23-12-1971

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 17-10-2003

Bibliography