B 166-4 Nighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/4
Title: Nighaṇṭu
Dimensions: 24 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3595
Remarks:


Reel No. B 166-4 Inventory No. 47415

Title Nighaṇṭu

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devngari

Material Indian paper

State complete

Size 24.0 x 10.5 cm

Folios 10

Lines per Folio 10–11

Foliation figures in right margin of the verso and marginal title is ni. ṭu. on above the left foliation.

Date of Copying ŚS 1761

Place of Copying Rāmanagar

Owner / Deliverer śrīkṛṣṇajośī

Place of Deposit NAK

Accession No. 5/3595

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ m || gauḥ || gmā | jmā | ksmā | kṣā | kṣamā kṣoṇī | kṣitiḥ | avaniḥ |

urvara | pṛthvī | mahī | ripaḥ | aditiḥ | ilā | niṛtiḥ | bhūḥ | bhūmiḥ | pūṣā | gātuḥ | gotretyekaviṃśatiḥ pṛthivī nāmadheyāni || 1 ||

hema | caṃdraṃ | rukmaṃ | ayaḥ | hiraṇyaṃ | peśaḥ | kṛśanaṃ | lohaṃ | kanakaṃ | kāṃcanaṃ | bharma | amṛtaṃ | marut | datraṃ | jāta rūpamiti paṃcadaśa hiraṇya nāmāni || 2 || (fol.1v1-4)

«Ending:»

pṛthivī | samudraḥ | atharvā | manuḥ | dadhyaṅa(!) | adityāḥ | saptaṛṣayaḥ |

devāḥ | viśvedevāḥ | sādhyāḥ | vasavaḥ | vājinaḥ | devapatnyo devapatnya ityekatriṃśat padāni || 6 ||agnirdraviṇodā aśvavāyuśyenośvinau ṣat || || (fol. 10v1–3)

Colophon

|| iti nighaṃṭe paṃcamodhyāyaḥ samāptaḥ || śake 1761 kārtika śuddha dvādaśī [[taddine samā || 12 || pustakamidaṃ śrīkṛṇa jośī rāmanagaravāle iti catuṣṭaṃsaṃpūrṇaṃ ]] (fol. 10v3–5)

Microfilm Details

Reel No. B 166/4

Date of Filming 23-12-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-08-2003

Bibliography