B 166-7 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/7
Title: Vaidyajīvana
Dimensions: 21 x 14 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/331
Remarks:


Reel No. B 166-7 Inventory No. 84099

Title Vaidyajīvana

Remarks with commentary

Author Lolimbarāja

Commentator Rudrabhaṭṭa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 14.0 cm

Folios 50

Lines per Folio 12

Foliation figures in both margin under the abbreviation vai. Jī. ṭī. on the verso

Scribe śrī śrīghanānandajīno

Date of Copying NS 963

Place of Deposit NAK

Accession No. 4/331

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā śivasya caraṇau tātaṃ koṇerisaṃjñitam ||

vaidyajīvanakāvyasya dīpikāṃ pratanomyaham 1

graṃtha kṛcchiṣṭācāraparipālanāya graṃthādau maṃgalam ācarati ||

prakṛtīti tat kimapi anirvācyaṃ dhāma tejo nirākārarūpaṃ vaḥ yuṣmākaṃ maṃgalaṃ diśatu maṃgalaṃ śrayasi śrute iti viśvaḥ diśa atisarge āśiśi loṭ tasya nirākārasya sākaratvam āha (fol. 1v1–6)

śrīgaṇeśāya namaḥ

prakṛti subhagagātra prītipātraṃ ramāyā

diśatu kimapi dhāma śyāmalaṃ maṃgalaṃ vaḥ

aruṇa kamalalīlāṃ yasya pādau dadhāte

praṇatahara jaṭālī gāṃgariṃgattaraṃgaiḥ 1 (fol. 1v4–2r4)

End

koṇeri vaidyasya ca sūnurāsīcchrīrudraśarmā jagati prasiddhaḥ ||

ṭīkā kṛtā yena ca paṃca saṃkhyāḥ samudratulyā bhiṣajāṃ ca mānyāḥ || 8 ||

ṭīkā madīyā ca bhiṣagvarāṇāṃ syād vṛttaye jñāna vivṛddhaye ca ||

vidyāmvatāṃ cāpi vinodahetor bhiṣajāṃ cakāśaḥ || 9 || (!)

mīrayoṣā niyogena ṭīkeṃ yaṃ ca mayā kṛtā

tena puṇyena sakalaṃ jagadas tu nirāmayaṃ || 10 || (fol. 50v5–8)

Colophon

iti śrīkoṇeribhaṭtasuta rudrabhaṭṭaviracitāyāṃ vaidyajīvanaṭīkāyāṃ paṃcama vilāsaḥ || 5 || samāptā vaidyajīvanaṭīkā || || śubham astu sarvajagatāṃ || || kṛśānuṣānmātura vakradvārair naipālasaṃjñe parisaṃyutebde ||

tapassite bhānu tithau subhāṃś tāṃ śrī śrīghanānanda jino ʼlikhabdaiḥ || || śubham (!) || ❁ || ❁ || ❁ || (fol. 50v8–11)

iti divākarasuta loliṃbarājaviracite vaidyajīvane paṃcamo vilāsaḥ || 5 || || samāptoyaṃ vaidyajīvanaṃ || || śubhamastu sarvajagatāṃ || || (fol. 49v7–8)

Microfilm Details

Reel No. B 166/7

Date of Filming 27-12-1971

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-10-2003

Bibliography