B 166-8 Kautukacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 166/8
Title: Kautukacintāmaṇi
Dimensions: 26.5 x 12 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/147
Remarks:


Reel No. B 166-8 Inventory No. 32126

Title Kautukacintāmaṇi

Remarks

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete, faded

Size 26.5 x 12.0 cm

Folios 14

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: kau. ci. and rāma

Place of Deposit NAK

Accession No. 1/147

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || ||

vyāmohaṃ prathamauṣadhaṃ munimano muktipravṛtyauṣadhaṃ

daityendrārtikarauṣadhaṃ tribhuvane sajjivanaikauṣadhaṃ ||

bhaktārtti praśamauṣadhaṃ bhavabhayapradhvasanaikauṣadhaṃ

śreyaḥ prāptikarauṣadhaṃ vivamanaḥ śrīkṛṣṇadivyauṣadhaṃ || 1 ||

pūrvaṃ tāvan-niticikitsā saṃpādita dvividharājyasthairyavatārājñā vyasanāniṣyaka kautukāvalokanenaiva kālayāpanaṃ kartavyaṃ ityuktam abuddhyataḥ prāptāvasarāni (!) kautukāni saṃkṣepato nirupyate || tāni ca kautukāni kautukāni vividhāni | artharūpāṇi śabdarūpāṇi ca || (fol.1v1–5)

«Ending:»

athāsyā dakṣiṇapādāṅguṣṭham ārabhya āśirasaḥ uktapaṃcamyāsthāneṣu paurṇamāsī paryyaṃtaṃ kandarpaḥ urdhvadakṣiṇābhāgenārohati |

kṛṣṇapratipadam ārabhya vāmabhāge mastakādaṃguṣṭhaparyaṃtaṃ krameṇāvarohati || || goṇikāputramateṣu viśeṣosti || ||

mūrddhorasthala vāma dakṣiṇakare vakṣosahorudvaye

nābhirguhya lalāṭa jāṭharakaṭe pṛṣṭeṣu (!) tiṣṭatyasau (!) (fol. 14v7–10)

Microfilm Details

Reel No. B 166/8

Date of Filming 27-12-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-07-2003

Bibliography