B 167-2 Rasendracintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 167/2
Title: Rasendracintāmaṇi
Dimensions: 26.5 x 12 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3190
Remarks:


Reel No. B 167-2 Inventory No. 50675

Title Rasendracintāmaṇi

Remarks = Rasasiddhāntaprakaraṇa

Author Rāmacandra guha

Subject Āyurveda

Language Sanskrit

Text Features diagnosis and treatment of various dieses and herbal medicine for vāta, pitta, kapha and jvara. with methods to make Rasādi: Arkeśvara, Tālakeśvara, Rājabhṛṃgāka, Śilājityādileha, Mṛgāṃkarasa, Ciṃtāmaṇirasa, Agnikumārarasa, Guggulavaṭī etc.

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 26.5 x 12.0 cm

Folios 83

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: rase. ciṃ. and guruḥ

Place of Deposit NAK

Accession No. 5/3190

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

idānī guhakulasaṃbhava śrīrāmacandrāhvayo raseṃdraciṃtāmaṇigraṃtham ārambhamāṇas (!) tan mūladaiva(2)ta śrīmaṃ(!)daṃvikāmaheśvarau sakalajagadutpatti sthitipralayanidānaṃ ca saviśeṣasiddhāṃtagarbhavācā varivaśyati ||

atha (!) (3) prakāśakāsāra vimarṣāṃvujinīmayaṃ ||

saccid ānaṃdavibhavaṃ śivayo vapurāśraye ||

ladhvo (!) yaḥ parimāṇatayā nikhilarasajñā(4)nadāyakatvāc ciṃtāmaṇir iva ciṃtāmaṇiḥ

saṃskārāḥ parataṃtreṣu ye gūḍhāḥ siddhasūcitāḥ ||

tān eva prakaṭīkartum udyamaṃ kila (5) kurmahe || (fol.1v1–5)

End

svakīye vadane paścā(6)d dhṛtvā śubhrāṃ nirāmayaḥ ||

yojanānāṃ śataṃ gached (!) aprayāsena sādhaka ||

strīnāṃ śataṃ tathā ghache (!) chukrastaṃbhakarī ma(7)tā ||

mukhasthāyām aho tasyāṃ prahāro naiva jāyate ||

anye pi vahavo rogā mukhasthā daṃtaghātinaḥ ||

jihvātālu(8)gatā ete kaṃṭhaśālūkakādayaḥ ||

upajihvā dvijihvā syād adhijihvā sudāruṇā ||

saptaṣaṣṭhiyuge madhye chadro(9)gā (!) pīnasādayaḥ ||

tāṃ stāṃ nirnāśayaty eṣā guṭikā nāma khecarī ||

iti khecarināma guṭikāḥ || || (fol.82v5–9)

Colophon

iti śrīrāmacaṃdraguhaviracite raseṃdraciṃtāmaṇau rasasiddhāṃtaprakaraṇe śāstrāvatāronāma samāptam (!) || || śubham (fol.83r1)

Microfilm Details

Reel No. B 167/2

Date of Filming 27-12-1971

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-08-2005

Bibliography