B 167-3 Rasakalpadruma

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 167/3
Title: Rasakalpadruma
Dimensions: 24 x 14 cm x 135 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3268
Remarks: folio number uncertain;


Reel No. B 167-3 Inventory No. 50490

Title Rasakalpadruma

Author Devānaṃda

Subject Āyurveda

Language Sanskrit, Nepali and Newari

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.0 x 14.0 cm

Folios 183

Lines per Folio 12

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ra. ka. and rāmaḥ

Place of Deposit NAK

Accession No. 5/3268

Manuscript Features

Stamp Nepal National Library,

upper margin of foll. 91,122 and 128 is damaged

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atrādau rasapraśaṃsām āha ||

śrīmad bhramad bhramararājivirājamāna

gaṇḍasthalaṃ (2) khalada maṃdamadapravāha (!) ||

pratyūhanāśavidhaye bhuvanaikavaṃdya

pāyād apāramahimā girijātmajanmā ||

bra(3)hmādayo pi nijakāryasamarthabhāvaṃ

yasya prasādakaṇataḥ samupeyivāṃsaḥ ||

taṃ tat(!)vabodha janane kila (4) hetum ekaṃ

vāgdevatācaraṇapadmayugaṃ namāmi || (fol.1v1–4)

End

athādṛśyamaṃtram āha ||

oṃ ṣaṭeṣaṭ viṣaṭe vimale vilaṃve varavate candre (10) caraṇe dṛṣṭibandhanāya svāhā ||

cavalasvāṃkalibhatiyāṣī sauvīrāmjana thote (!) samabhāga (11) yāṅā va japa la paṃtha maṃtaye mikhāsa uletha va deha mevanaṃ makhanake mipacake || ||

(fol.182v9–11)

Colophon

iti (12) śrīmad vaidyadaṇḍapāṇiputra devānaṃdadevanārāyaṇaviracitāyāṃ rasakalpadrume (!) uttarakha(1)ṇḍe vājīkaraṇonāma caturddaśodhyāyaḥ || 14 || (fol.182v1-183r1)

Microfilm Details

Reel No. B 167/3

Date of Filming 27-12-1971

Exposures 195

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-08-2005

Bibliography