B 167-8 Viśvanāthaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 167/8
Title: Viśvanāthaprakāśa
Dimensions: 33 x 12.5 cm x 276 folios
Material: paper?
Condition: unknown
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2367
Remarks:


Reel No. B 167-8 Inventory No. 88296

Title Viśvanāthaprakāśa

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnāgari

Material paper

State incomplete

Size 33.0 x 12.5 cm

Folios 276

Lines per Folio 9

Foliation figures in the lower right–hand margin of the verso and marginal title: vi. nā and guruḥ is in upper left-hand and middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2367

Manuscript Features

Excerpts

Beginning

harītakīnāgarapuṣkarohvair

yavair vayaṣṭhālavanaiś ca kalkaiḥ

sahiṅgubhiḥ sādhita ma(‥)sarppir

gulmārttihṛtpā(‥) (2) gade nilotthaṃ || ||

|| harītakyādyaṃ ghṛtaṃ ||

punarṇavo (!) dāru sapañcamūlī

rāsnāyavāṅkolakapitthabilvaṃ ||

paktvā jale tena pa(3)cettu tailaṃ

atyaṅgapānenalakṛd gadaghnaṃ || || (fol.1r1–3)

«Sub: colophon:»

iti śrīviśvanāthaprakāśenidānarasakarmmavipākāhye hṛdrogacikitsādhikāraḥ samāptaḥ || || (fol. 3r7)

End

durbale durbalaḥ svedo ma(8)dhyame madhyamo mataḥ ||

balāse rukṣaṇaṃ svedaṃ rukṣa snigdhaṃ kaphānile ||

snehaṃ digdhā dhātusaṃsthā (su) doṣāḥ

svasthānasthā ye ca mārggeṣu lī(9)nāḥ

miśraiḥ svedair yojitās tu dravatvaṃ

prāptāḥ koṣṭhaṃ śodhanair ya tatra praśāsān || (!)

śīta śūlatyuparaṣe (!) stambhagauravanigrahau ||

saṃjāte mā(10)rddhve doṣe svedanād viratir m-matā ||

argo dīptir m-mādravatvakprasāhaṃ

bhaktaḥ arddhāścotasāṃ nirmalatvaṃ

kuryyāt svedas tanni nidyeta sa– (!) (fol. 276v7–10)

Microfilm Details

Reel No. B 167/8

Date of Filming 27-12-1971

Exposures 287

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-09-2005

Bibliography