B 168-3 Bhāvaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 168/3
Title: Bhāvaprakāśa
Dimensions: 36 x 16 cm x 640 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1022
Remarks:


Reel No. B 0168/03

Inventory No. 10988

Title Bhāvaprakāśa

Remarks

Author Bhāva Miśra

Subject Āyurveda

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 36.0 x 16.0 cm

Binding Hole(s)

Folios 640

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā.pra.

and in the lower right-hand margin, under the word rāma

Scribe Vaṃśaratnākara Vajrācārya

Date of Copying NS 957

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1022

Manuscript Features

Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ || ||

gajamukham amarapravaraṃ

siddhikaraṃ bighnaharttāraṃ |

gurum avagamanayanapadam

iṣṭakarīm iṣṭadevatāṃ vande ||


āyurvedāgamanaṃ

krameṇa yenābhavad bhūmau ||

prathamaṃ likhāmi tam ahaṃ

nānā tantrāṇi saṃdṛṣya ||

āyurvvedasya lakṣaṇam āha ||


āyur hitāhitaṃ vyādhir nidānaṃ śamanaṃ tathā |

vidyate yatra vidvadbhiḥ sa āyurveda rucyate (!) ||


āyurvedasya niruktim āha ||


anena puruṣo yasmād āyur vindati vetti ca ||

tasmāt munuvarair eṣa āyurveda iti smṛtaḥ || (fol. 1v1–5)


«End»


lohaguggulaḥ ||

nikevalaṃ dīrgham ihāyuta śrute

rasāyanaṃ yo vividhaṃ niṣecae ||

gati sa devarṣiniṣevitāṃ śubhāṃ

- - bahyate brahma tathaiva sakṣiyaṃ || ||


iti rasāyanādhikāraḥ ||


devavyomaniviṃbamañca ramaṇaiḥ vidyoś ca - - - tate

yāvat saptapayodhayaḥ sagirayas ti bṛddhipṛṣṭhe bhuvaḥ ||

yāvad vāvanimaṇḍalaṃ phaṇipate - - phaṇāmaṇḍale |

tāvat sadbhiṣajaḥ paṭhantu parito bhāvaprakāśaṃ śubhaṃ ||


graṃthasyāsyādhyāpakānāṃ janā || madhye nṛṇām ādaraṃ kurvvatāṃ ca ||

śrīśomeśādityavipraprasādād ādīrghasaukhyamāstaṃ labheyuḥ || ityaṣṭaprakaraṇaṃ || || (fol. 651r2–6)


«Colophon»


iti śrīman miśra laṭakanatanaya śrīman bhāvaviracite bhāvaprakāśe rasāyanādhikāraḥ saṃ || || śubhaṃ || bhavati || ||

saṃvat 957 śrāvaṇa śudi 7 sasiddhayānā dina juro śubhaṃ || || ❁ || dānapate nṛpālakṣetrabhūmisthāne lalitāpurimahānagare

cyāsalatola cikaṃbahīra ((saptapurimahāvyahāre)) vaṣṭhita śrīśākyabhikṣu svamātā jayarakṣmī tasyātma dhanarājamānasiṃ

pramukhana parivāra sakala samucayana śrīśrīśrī bhāvaprakāśagrantha pustaka dharmmacitta utpatti juyā o thva pustaka

dayakā juro śubhaṃ || || yadi śuddham aśuddhaṃ vā mahat prajñai jñeyo lekhakasya doṣa nāsti || || likhitaṃ ñadeśa

aṃvāhā tolayā śrīvajrācārya dvijavaravaṃśaratnānandeneti || || śubhaṃ maṃgalaṃ yathāśāstroktaphalaprāptavān ||

bhūyāt || śubhaṃ || (fol. 651r7–651v4)


Microfilm Details

Reel No. B 0168/03

Date of Filming none

Exposures 649

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 13-08-2012

Bibliography