B 168-5 Mādhavanidāna(cikitsā)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 168/5
Title: Mādhavanidāna(cikitsā)
Dimensions: 28 x 11 cm x 243 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1066
Remarks:


Reel No. B 168/5 to B 169/1

Inventory No. 28459

Title Mādhavanidāna

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features diagnosis with types of jvara, sannipāta etc and treatments

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 11.0 cm

Binding Hole

Folios 243

Lines per Folio 8

Foliation numerals in right margins of verso

Scribe Bhavānīśaṅkara

Date of Copying [Ś]Saṃvat 823

King Indra malla

Place of Deposit NAK

Accession No. 4/1066

Manuscript Features

Index in 11 folios.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||
dhyātvā śivaṃ prathatatvavicāravaidyaṃ
caṇḍīmabhīṣṭaphaladāṃ sagaṇaṃṇēśaṃ |
dhanvantarī munivaraṃ munisuśrutādī
nātreyamugratapasaṃ śirasā praṇamya ||
dhyātveti ||
dhyāvarayaṃ prathamatatva vicārayāka vaidya parameśvara śivatvaṃ nāṃ icchāphalaviva pārvvatītvaṃ nirvighnayāka gaṇapatitvanoṃ vaidya dhanvantarito nvaṃ suśrutato caṃādina ugratayā ātreyamunitvanoṃ namaskārayā ṅā va vātajvara ādiyaṃ samastarogayā cikitsānāṃ vyākhyānayā ṅa haya || (fol. 1v1–5)

End

vyāṅalā kucchuṃlā, kasamilitā, vaḍaṣunilā, thvate, lāpyaṃta grahaṇī saṃteva || roga yāyeṃ yā dhātu ju rasanoṃ hnasahnuto, śītala, śītala, palicāla paraṇamevatā pracāla mate va || ityannapānavidhiḥ ||    || thvate pracāravidhi dravyaguṇa sa nirṇnaya yāṅā kha || (fol. 239v9–v240r3)

Colophon

-

Microfilm Details

Reel No. B 168/5 to B 169/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 21-01-2004