B 169-13 Jvaranirṇaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/13
Title: Jvaranirṇaya
Dimensions: 22.5 x 9 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/6944
Remarks:


Reel No. B 169-13 Inventory No. 24485

Reel No.: B 169/13

Title Jvaranirṇaya

Remarks

Author Nārāyaṇa paṇḍita

Subject āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Paper

State Incomplete and damaged

Size 22.5 x 9.0cm

Folios 20

Lines per Folio 8-12

Foliation numerals in upper left and lower right margins of verso.

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-6944

Used for edition no/yes

Manuscript Features

Here are few short notes before starting and ending of the text is about vāta pitta and kapha and some name of herbs.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || || śrīgurave nārāyanāya namaḥ ||

jvarabheṣajānuyogachale[[na]] niḥśaṃkamārthaṃ tam ||

gopījanaṃ spṛśaṃtaṃ miṣabhiṣajaṃ taṃ namāmi gopālam || 1 ||

vināyakaṃ namaskṛtya carakādīn munīn api

saṃdihānabhiṣakprītyai tanomi jvaranirṇayam || 2 ||

nidānaṃ pūrvarūpāṇi rūpāṇy upaśayas tathā ||

saṃprāptiś ceti vijñānaṃ rogāṇāṃ paṃcadhā matam || 3 ||

ṣaṣṭhonupaśayopi syāt teṣāṃ lakṣaṇam ucyate ||

vyādhyutpattikṛd atroktaṃ nidānaṃ tadvidhā matam || 4 ||

(fol.1v1-5)

End

kriyāvikrayiṇo vaidyā mūḍhāḥ prāyeṇa durjjanāḥ ||

tathāpyayaṃ prayāso me bhaviṣyati satāṃ mude || 92 ||

tātād adhītasacchātro bhrātuḥ paṭhitavaidyakaḥ ||

śrīmān nārāyaṇō ʼkārṣīd vicitraṃ jvaranirṇayaṃ || 93 ||

mayā carakasuśrutādikavaconusārād iti prapaṃcitam idaṃ dhiyā kim api saṃśayacchedanam || asaṃgatā///cid yadi bhaved duḥsṃgataṃ vidhāya guṇa(!) gṛhyatāṃ (bhajatam āporobhāgitām) || 94 |||| (fol.20r3-7)

Colophon

iti śrīmadvaidya///tilakāyamānaśrīkṛṣṇapaṃḍitātmajabhiṣaṅnārāyaṇapaṃditakṛto jvaranirṇayas samāptaḥ || ❁ || śrīrastu || śubhaṃ bhūyāt || || ❁ ||

granthasaṃkhyā 400 || ❁ || (fol.20r7-9)

Microfilm Details

Reel No. B 169/13

Date of Filming 28-12-071

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by S.G

Date 23-07-2003

Bibliography