B 169-14 Rasāyanaraseśvarārādhanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/14
Title: Rasāyanaraseśvarārādhanavidhi
Dimensions: 24 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/248
Remarks: folio number uncertain;


Reel No. B 169-14 Inventory No. 50673

Title Rasāyanaraseśvarārādhanavidhi

Subject Āyurveda

Language Sanskrit

Text Features This text explains about rasāyanaśāstra is begins with invocation og gaṇeśa, devī and śiva. This text is a dialogue between umā and maheśvara , giving emphasiss upon the mantra, japa and pūjā etc.

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 24.0 x 8.5 cm

Folios 7

Lines per Folio 6-7

Foliation numerals in both margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-248

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye(!) namaḥ || devy uvāca || ||

prāneśvara mahādeva sarvajña karuṇākara ||

rasāyanavidhānaṃ ca vistareṇa śrutaṃ mayā ||

kin tu pūrvvaṃ bhagavatā yad uktaṃ vṛṣabhadhvaja ||

raseśārādhanād eva rasasiddhir bhaved iti ||

kosau raseśvaro deva keyan devī rasāṃkuśā ||

tayoḥ svarūpaṃ deveśa jñātum utkaṇṭhate namaḥ ||

ko maṃtraḥ kiñ ca taddhyānaṃ kidṛśaṃ(!) vā tadarcanaṃ ||

tat sarvaṃ śrotum ichāmi(!) samāsena jagatpate ||

kathayasva virūpākṣa sarvaṃ vetti yato bhavān || || ||                                                                      (fol.1v1-4)

End

sa nīt viplavakaro daṇḍyo bhavati bhūpateḥ ||

tasmāt khaniṃ nidhānaṃ ca vilokya nṛpateḥ puraḥ ||

kathayet tasya satkāraṃ kuryāt sopi mahīpatiḥ ||

svarṇānāmākarasthānāṃ hīrakāṇāṃ viśeṣataḥ ||

durvarṇatraputāmrāśmasārāṇāṃ ca pṛthak pṛthak ||

anyeṣām api dhātūnāṃ kathyante lakṣaṇāny atha ||

sakalāni suvarṇasya saṃhatāni mṛdādibhiḥ ||

abhāsvarāṇi dṛśyante śitirītinibhāni ca ||

yac ca pāṣāṇasaṃpṛktaṃ tadantargatam eva yat || || || ||

(fol.7v1-4)

«Sub-colophon:»

iti śrīvaiṣṇavīkalpe nidhiratnādilābhopayogidharitrīsādhanavidhiḥ || ||

(fol.5r7-5v1)

Microfilm Details

Reel No. B 169/14

Date of Filming 27-12-071

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 28-08-2003

Bibliography