B 169-16 Mahākālakakṣapuṭī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/16
Title: Mahākālakakṣapuṭī
Dimensions: 25 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 1/37
Remarks:


Reel No. B 169-16 Inventory No. 41758

Title Mahākālakakṣapuṭī

Remarks

Author Siddhanāgārjuna?

Subject āyurveda

Language Sanskrit

Text Features This text explains about methods to have healthiness of body and mind; using medicines with worshipping method.

Manuscript Details

Script Devnagari

Material Paper

State Incomplete and undamaged

Size 25.0 x 9.5 cm

Folios 9

Lines per Folio 11-13

Foliation numarals in upper left and lower right margins of verso.

Marginal title Kaºº Puºº

Donor Vācaspatimiśra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-37

Used for edition no/yes

Manuscript Features

The first folio is missing.

Excerpts

Beginning

///va kevale vā maheśvari ||

nakhena lohavānena prāgdakṣā guruṇāpi ca ||

cūrṇamātreṇa deveśi bhūmau vā prastarepi vā ||

kulavṛkṣarasenāpi kuṃḍagolodbhavena vā ||

svajātena svapuṣpeṇa jīvamātrarasena ca ||

dadhnā dugdhena deveśi ghṛtagomūtra(!)mādhavaiḥ ||

saṃvidrasena deveṣi vṛkṣamātrarasena ca ||

dhātvaṣṭadhātuke caiva pīṭhe ca phalakepi ca ||

caturviṃśativādyeṣu ṣaṭtriṃśadāyudhepi ca ||

(fol.2r1-3)

End

yadaiva kāryam utpannaṃ tadaiva dhārayet priye ||

kālītārājayāsakto dhāraṇāyogyatāṃ vrajet ||

kālītāropāsakasya kramaḥ prokto maheśvari ||

yaṃtrarūpe māhāvastre sparśādikaṃ na hi (!)||

mahācīnakramonīlo biṃbadhāraṇayogataḥ ||

siddho bhavati deveśi nānyathā śāṃkaraṃ vacaḥ ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||

suvinītāya śāṃtāya prāṇāṃte pravadet kvacit ||

rahasyātirahasyaṃ ca svayonir iva gopaya(!) ||

iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || 42 ||

(fol.10v6-10)

Colophon

iti śrīmadakṣobhyapāṃcarātre kālītārāsaṃvāde mahākālakachapuṭyāṃ(!) mukuṭādisādhanan nāmāṣṭamaḥ paṭalaḥ samāptaḥ || samāptoyaṃ granthaś ca || śubhaṃ karavāṇi || śubhaṃ bhūyāt | vācaspatimiśrasyedaṃ pustakaṃ ||

(fol10v10-11)

Microfilm Details

Reel No. B 169/16

Date of Filming 28-12-071

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by S.G

Date 11-07-2003

Bibliography