B 169-18 Śārṅgadharasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/18
Title: Śārṅgadharasaṃhitā
Dimensions: 27 x 12 cm x 355 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3078
Remarks:


Reel No. B 169-18 Inventory No. 63078

Title Śāraṅnadharasaṃhitā

Author Śārṅgadhara

Subject Āyurveda

Language Sanskrit

Text Features This text explains about symptoms of various dieses on disorder of dhātu-upadhātu and on cause of unbalanced food etc. may occur various dieses is to be cured by these knoledes to make medicines like puṭaka, cūrṇa, rasa, kvātha, vaṭī etc.

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and damaged

Size 27.0 x 12.0cm

Folios 121

Lines per Folio 9

Foliation numeral in upper left and lower right margins of verso.

Marginal title Śārṅgadhara Vaiºº

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3078

Used for edition no/yes

Manuscript Features

Fols. 2-8 are missing.

Excerpts

Beginning

|| śrī gaṇeśāya namaḥ || ||

śriyaṃ sa dadyād bhavatāṃ purārir yadaṃgatejaḥ prasare bhavānī || 1 ||

virājate nirmalacaṃdrikāyāṃ mahauṣadhīvaj(!) jvalitā himādrau ||

prasiddhayogā munibhiḥ prayuktāś cikitsikair(!) ye bahuśonubhūtāḥ ||

vidhīyate śārṅadhareṇa(!) teṣāṃ susaṃgrahaḥ sajjanaraṃjanāya || 2 ||

hetvādirūpākṛtisātmyajāti bhedaiḥ(!) samīkṣyāturasarvarogān ||

cikitsitaṃ karṣaṇabṛṃhaṇākhyaṃ kurvīta vaidyo vidhivat suyogaiḥ || 3 ||

divyaoṣadhīnāṃ baha[va]ś ca bhedā vṛdārakāṇām iva visphuraṃti ||

jñātveti saṃdeham apāsya dhīraiḥ saṃbhīvanīyā vividhaprabhāvāḥ || 4 ||

(fol.1v1-4)

End

śilāyām rasakaṃ piṣṭvā samyag āplāvya vāriṇā

gṛhṇīyāt ta(!)jalaṃ sarvaṃ tyaje(!) cūrṇam adhogatam 60

śuṣkaṃdha taj jalaṃ sarvaṃ parppaṭīsannibhaṃ bhavet

vicūrṇya bhāvayet samyak vailatriphalārasaiḥ

karppūrasya rajas tatra daśamāṃśe vinikṣipet 62

aṃjayen nayanaṃ tena sarvadoṣaharaṃ hitaṃ

sarvarogaharaṃ cūrṇaṃ cakṣuṣoḥ sukhakārikaḥ …

(fol.120v7-9)

kṛpākaṭākṣavikṣepam asyāṃ kurvaṃtu sādhavaḥ ||

vividhagadārttidaridranāśanaṃ [[pā]] hariramaṇīva karoti rogayogaiḥ

vilasatu sārṅgadharasya saṃhitā sā kavihṛdayeṣu sarojanirmaleṣu 77 (fol.121v5-6)

Colophon

iti śrīdāmodarasūnoḥ(!) śārṅgadhareṇa viracitāyāṃ saṃhitāyāṃ cikitsāsthāne netraprasādanaṃ karmavidhir adhyāyaṃ(!) | samāptoyam uttarakhaṃḍaḥ ||

(fol.121v6-8)

Microfilm Details

Reel No. B 169/18a

Date of Filming 28-12-071

Exposures 120

Used Copy Kathmandu

Type of Film positive

Remarks The folios 1, 10, 42 and 43 are twice filmed.

Catalogued by SG

Date 16-10-2003

Bibliography