B 169-4 Jyotiṣmatīrasāyana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/4
Title: Jyotiṣmatīrasāyana
Dimensions: 24.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/711
Remarks:


Reel No. B 169-4 Inventory No. 25270

Reel No.: B 169/4

Title Jyotiṣmatīrasāyana

Remarks

Author Nityanātha

Subject āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Paper

State Incomplete and undamaged

Size 24.5 x 11.0cm

Folios 6

Lines per Folio 8-9

Foliation numerals in upper left and lower right margins of verso

Date of Copying Sambat 1849 jyeṣṭha sudi 15

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-711

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ śrībhairava uvāca

atyaṃtam adbhutaṃ prājñaṃ lokavismayakārakaṃ

jyotiṣmatīti vikhyātaṃ rasāyanam anuttamaṃ 1

sutithau śubhanakṣatre supuṣpaiś †cārkṣates† tathā

veṣṭayed raktasūtreṇa maṃtryaraktaiś ca taṇḍulaiḥ 2

arghyaṃ dadyād raktapuṣpai pūjayed iṣṭadevatāṃ

tato maṃtraṃ samuccārya śucir bhūtvā tu mānavaḥ 3

uttarābhimukho bhūtvā sādhkas tu samāhitaḥ

raktamālyāmbaradharo raktagandhānulepanaḥ 4

naivedyaṃ caiva tāṃvūlaṃ caṃdanaṃ kuṃkumaṃ tathā

anenaiva vidhānena pūjayitvā mahauṣadhī(!) 5

īpsitaṃ labhate kāmaṃ sādhakas tu sa ātmavān

bījāni tasyāḥ saṃgṛhya ātapet śoṣayet tataḥ 6

(fol.1v1-5)

End

sarvaśāstraprayogeṇa yogāyam(!) uttamaḥ smṛtaḥ

sarveṣāṃ viṣadoṣāṇāṃm(!)ajīrṇānāṃ ca vāriṇā

palāśabījamuktena brahmatvaṃ ca bhaviṣyati

evam etan mayākhyātaṃ tava snehena putraka

⟨ra⟩rasāyanavaraṃ divyaṃ tridaśair api durlabhaṃ ❁

(fol.6r5-7)

Colophon

iti nityanāthakṛtaṃ brahmatailasiddhaṃ saṃvat 1849 mītī(!) jeṭha sudī 15 ❁ rāma ❁ rāma rā ❁ rāma ❁ ❁ ❁ (fol.6r7-8)

Microfilm Details

Reel No. B 169/4

Date of Filming 27-12-071

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by S.G

Date 23-07-2003

Bibliography