B 169-6 Peyādinirmāṇavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 169/6
Title: Peyādinirmāṇavidhi
Dimensions: 24 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3105
Remarks:


Reel No. B 169-6 Inventory No. 53051

Title Peyādinirmāṇavidhi

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and undamaged

Size 24.0 x 11.0 cm

Folios 4

Lines per Folio 10-13

Foliation numerals in lower right margins of verso.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3105

Used for edition no/yes

Manuscript Features

The first Folio is disorder.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||maṃḍaś caturdaśaguṇe toye siddho hyasikthakaḥ ||

vādyamaṃḍo yavair bhṛṣṭair (vāja)maṃḍas tu śālibhiḥ || 1 ||

maṃḍaḥ sarvakṛtānteṣu śivognijanano laghuḥ ||

vātā ʼnulomano grāhī pācano dhātusāmyakṛt || 2 ||

srotasāṃ mārdravaṃ svedaṃ kuryād dhaṃti śramaṃ tṛṣa||

doṣaśeṣaṃ kaphaṃ pittam atīsārā ʼśmarojvarān || 3 ||

(fol.1r1-3)

End

siṃdhūtthaśarkarā śuṃṭhī kaṇāmadhuguḍaiḥ kramāt ||

varṣādiṣvabhayā sevyā rasāyanaguṇaiṣiṇī || 6 ||

tṛṣṇāyāṃ kaṇṭhaśothe ca hanustaṃbhe galagrahe ||

navajvare tathā kṣīṇe garbhiṇyāṃ ca na śasyate || 7 ||

iti harītakī ||

samavāyini hetau ye munibhir gaditā guṇāḥ ||

kārye pitte khilā jñeyā paribhāṣeti bhāṣitā || 1 ||

kvacit saṃskārabhedena guṇabhedo bhaved yataḥ ||

bhaktaṃ laghupurāṇasya śāles tu cipiṭo guruḥ || 2 ||

kvacid yogaprabhāveṇa guṇāṃtaramapīkṣate ||

kadalaṃ guḍasarpibhyāṃ(!) bhuktaṃ tu supacaṃ bhavet || 3 ||

(fol.4v2-6)

Microfilm Details

Reel No. B 169/6

Date of Filming 27-12-071

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 05-08-2003

Bibliography