B 170-10 Yogamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 170/10
Title: Yogamañjarī
Dimensions: 22 x 8 cm x 99 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/816
Remarks:


Reel No. B 170-10 Inventory No. 83082

Title Yogamañjarī

Author Varddhamāna

Subject Aśvāyurveda

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 8.0 cm

Folios 99

Lines per Folio 6

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 846

Place of Deposit NAK

Accession No. 1/816

Manuscript Features

vardhamānakṛtayogamaṃjarī patra 99 has been mentioned on the recto side of the first folio.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

namas tasmai trinetrāya, triguṇāya tri(2)mūrttaye |

jñānagamyasvarūpāya bahmaviṣṇuśivātmane |

mantriṇā vī(3)śaleneyaṃ, vājināṃ hitahetave |

dvijabarddhanam ādiśya, kāritā yoga(4)maṃjarī || ||

atha turagapraśaṃsā ||

tasyānuraktādbhutadṛṣṭavigrahā

ma(5)hārilakṣmīvanavāsasadmani |

dṛṣṭvānanā yāty abhisārikā yathā

(2r1) turaṅgamā yasya narādhipādhipaḥ || (fol.1v1–2r1)

End

śrīmannarendranṛpapātravinodahāraḥ

kailāśakaira(4)vaśaśī ca yaśaḥ prakāśaḥ

nirvyājadānaparikalpitakalpavṛkṣaḥ

śrīvīśalo ja(5)yati vāhyadhuraṃdhurīśaḥ ||

nirvyādhāyaḥ satvavalāpapannās

turaṅgamāḥ santu mahī(6)patīnāṃ |

yogā ya evātra mayā nivaddhā,s

tair eva nānāgamaratnabhūtaiḥ || || (fol.98v3–6)

Colophon »

ity ā(99r1)cāryyajñānapatisutapaṇḍitaśrīvarddhamānanirmitā yogamañjarī samā(2)ptā || samvat 846 āṣāḍhasudi 3 thva kuhnu dhunakā dina śubhaṃ || (fol.99r1–2)

Microfilm Details

Reel No. B 170/10

Date of Filming 28-12-1971

Exposures 108

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r, 45v–46r, 60v–61r and 69v–70r

Catalogued by MS/SG

Date 20-09-2005

Bibliography