B 170-2 Cikitsāsārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 170/2
Title: Cikitsāsārasaṅgraha
Dimensions: 28 x 15 cm x 234 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/921
Remarks:


Reel No. B 170-2 Inventory No. 15269

Title Cikitsāsārasaṅgraha

Remarks = vaṅgasena

Author vaṅgasena

Subject Āyurveda

Language Sanskrit

Text Features This text starts with invocation of god – goddess and explains about making and using methods of various medicines for different disease like vāta, pitta, kapha and jvara is cūrṇa, rasa, taila, ghṛta, maṃḍūra, leha, kvātha guggulu etc.

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 28.0 x 15.0 cm

Folios 234

Lines per Folio 16

Foliation figures in upper left-hand and lower right-hand margin of the verso. beneath the marginal title: vaṃ. se. and rāmaḥ

Scribe Rāmakṛṣṇa paṃta

Date of Copying ŚS 1789

Place of Copying kurmācale gaṃgāvālī

Donor Pravala rāṇā

Place of Deposit NAK

Accession No. 4/921

Manuscript Features

index in first 10 expos.

Excerpts

Beginning

oṃ śrīmahāgaṇāpataye namaḥ ||

oṃ namo bhagavate vāsudevāya ||

natvā śivaṃ prathamataḥ praṇipatya caṃḍīṃ

vāgdeva(2)tāṃ tadanu tātapadaṃ guruṃś ca ||

saṃgṛhyate kim api yat sujanās tad atra

ceto vidhātum ucitam mad anugraheṇa || 1 ||

he dur-j-janāḥ pa(3)raguṇeṣu bhavādṛśānām

dveṣaḥ kim eṣu sahajo guṇatāpahārī ||

yaś cāpi dainyaphalabhūri phalas tadānīṃ

tādṛg vidhasya mi(4)thunasya vimocanāya || 2 ||

kāñjikāvāsa nirjjāta śrīgadādharasūnunā ||

kriyate vaṃgasenena cikitsāsārasaṃgrahaḥ || 3 || (fol. 1v1–4)

End

devadvijagurusuhṛ(6)dvaidyatvād vetti yasya vā ||

kaphaśakṛ[[c ca]]dr etāṃsi (!) nimajjaṃti yasya dṛṣṭiḥ ||

prabhinne vikṛtāni syu rūpāṇyālocane yadi ||

iti riṣṭādhyāyaḥ (7) (!) ||

peyaṃ cirapariśramataḥ kathaṃcit (!)

saṃvarddhito jagatikāṃtavatā prayogaḥ ||

seyaṃ bhaven-na yadi gobhir alaṃ khalānāṃ

chinnāyuṣonana sakautu(8)ka mīlitā syuḥ || (fol.234r5–8)

Colophon

iti śrīkṛtir iyaṃ śrīmadvaidyapravarācāryya śrīgadādharasuta vaidyavidyācārya śrīvaṃgasenakṛtau vaṃgasenaḥ sa(9)māptim agamayat || || saṃvat śrīśāke 1719 mārgaśīrṣa sudi 1 ravau śrīsuvā pravalarāṇā yogyeṣu likhitam idaṃ (10) pustaka rāmakṛṣṇapaṃtena śrīkūrmācale gaṃgāvālī nivāsinā || || śubham bhūyāt || || || || || ||  ||(fol.234r8–10)

Microfilm Details

Reel No. B 170/2

Date of Filming 28-12-1971

Exposures 251

Slides twice filmed fol. 169,198, 199, 200, missing fol. 197,

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 19-09-2005

Bibliography