B 170-4 Kākacaṇḍeśvarīmata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 170/4
Title: Kākacaṇḍeśvarīmata
Dimensions: 22 x 10 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/37
Remarks:


Reel No. B 170-4 Inventory No. 27861

Title Kākacaṇḍeśvarīmata

Subject Āyurveda

Language Sanskrit

Text Features Explanation about āyurvedic and tantric methods to cure various dieses

Manuscript Details

Script Newari

Material paper

State complete and marginally damaged

Size 22.0 x 10.0 cm

Folios 58

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/37

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

bhṛgvādi devadeveśaṃ, ahaṃ pṛcchāmi śaṃkaraṃ ||

skandādyā(2)ś ca mahākāyā, bhṛgvā caiva vināyakaiḥ || || (!)

śṛīvaktratundāya (!) namaḥ ||

kailāśaśikha(3)rāśīnaṃ, umāsārddhaṃ gjagadguru, (!)

yoginyaṣṭakatantraṃ ca guhyā[[d]] guhyataraṃ paraṃ || 1 ||

sarvva(4)jñānaprakāśāya sarvvajñā sarvvakṛcchayaḥ |

etai(!) kāryaṃ kathaṃ deva tvayā sarvvaṃ mamopari || 2 || (fol. 1v1–4)

End

datvā jalenaiva savyoṣakararaṃ prabhātakāle

hyaruṇo(4)daye vā bhūtaṃ, jjvaraṃ śāntim upaiti cokataḥ ||

kuṣtaṃ gandhakaviṣado viphalāpāradaḥ

samaḥ bhṛgvāṃ(5)bu mardvi hyete ||

muṃgamāṣavatī kṛtājvaraṃ hyaṃtyaṣṭabhiḥ

yāme hyaṣṭapraharakāni vā || (fol.58v3–5)

Colophon

iti (6) kākacaṇḍeśvarīmate kākacaṇḍeśvarī (!) samāptaḥ || || (fol.58v5–6)

Microfilm Details

Reel No. B 170/4

Date of Filming 28-12-1971

Exposures 60

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 19-09-2005

Bibliography