B 171-10 Śālihotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 171/10
Title: Śālihotra
Dimensions: 28 x 8.5 cm x 55 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/339
Remarks:


Reel No. B 171-10 Inventory No. 59587

Title Śālihotra[ṭippaṇikā]

Author Śṛṅgārahāra

Subject Aśvāyurveda

Language Sanskrit, Hindi, Nepali

Text Features Explanation on habit, speed and all related care about horse,

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 8.5 cm

Folios 55

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/339

Manuscript Features

Something is noted about janmāṣtamīvratavidhi and āgamalakṣaṇa in 1r

with stamp of candrasamśera

Excerpts

Beginning

❖ oṃ namo haraye ||

athāśvāyurv-vedo likhyate ||

†ati[[ru]]ajhase† vastu taha, pānī keti tam āha ati prayāsa tahaṃ[[nirāhāratahaḥ]] atibhaya taha etetaha vātaprakopa ho, ete vikārataha manyā (!) stastambha ho, cauha niścala ho, pṛṣṭastumbhi raha, godacāvitastaṃmbhijā (!) ehi vāta hi ārddatanāma || ekadiśa śarīrakāṃje vāta ho tāhi pakṣāghāta nāma || tat karṇṇake vāta, balāvāta, pṛṣṭhastambhavāta, mṛga unmādavāta, apasmāra vāta, mṛgāvarttavāta eta ekavāta vikāra ho || (fol. 1v1–4)

«Sub: Colophon:»

iti śarīraparamāyucikitsā || (fol. 51v7)

ityaśvāyurvedokta vaidyavidhiḥ || (fol. 53v7)

iti śṛṅgārahāraviracitāyāṃ ṭippanikāyāṃ (!) ghoṭakarayojñānaṃ samāptaṃ || ||

(fol. 53v7–54r1)

End

meḍhra niṣkramya yo bājī sārddūra (!)miva khādati |

ubhe pakṣe gṛhītvā tu saivā droṇikā bhavet || (!)

snātesya yasya vāhasya, pūrvvaśukro viśudhyati |

māsam ekena tasyārthan niddiṣṭa (!) śāstrakovidaiḥ || 14 ||

kakṣaptānte śaśākabhasyadro (!) hṛdayavāsanaḥ ||

yāyante prāsaṃ te sadvinodhā tu tejasaḥ || 15 ||

bhūmau tṛptvā sarv-ve spṛśyanolate dhūnate punaḥ || (!)

āsanam iṣyate dūraṃ savājī cākṣamāmataḥ || 16 ||

madhanvī śitoṣṇabhāvaṃ sa yaḥ prasan-nendriya mānasaḥ ||

sumanās tu turaṅgoṅge (!) yaḥ, sahiṣnu sarv-vakarm-masu

|| śubhamastu || (fol. 55v1–5)

Microfilm Details

Reel No. B 171/10

Date of Filming 29-12-71

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-11-2003

Bibliography