B 171-14 Nakulacikitsita

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 171/14
Title: Nakulacikitsita
Dimensions: 22.5 x 9 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1105
Remarks:


Reel No. B 171-14 Inventory No. 45390

Title Nakulacikitsā

Author Nakula

Subject Aśvāyurveda

Language Newari, Sanskrit

Text Features Explanation on species of horse and its treatments on various dieses

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 9.0 cm

Folios 56

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1105

Manuscript Features

In the first folio sentences are not completed,

Excerpts

Beginning

❖ śrīganeśāya namaḥ ||

brāhmāṇāḥ kṣatriyāḥ vaiśyāḥ śūdrāścaiva tathāpare |

caturddhā vājinobhūmau jāyante deśasaṃśrayāḥ ||

thvate deśadeśayāta ṭinape 4 tājātisañla bhūmi sajāyala pio || 1 ||

tājikīścaṣurāsāśā stuṣārāścottamā hayāḥ ||

gojikāśāśca. . . . . . . . || 2 ||

tājisalaṣurāsāna deśayā saṃtuṣāladeśa cvāpāṃguyā uttama sañla, gojikāṇanāma deśayā sañla || 2 || (fol. 1v1–5)

End

mūṣikā māṃsasaṃyuktaṃ tailam ātapabhāvitaṃ |

abhyaṅgāddhantiyonyarśaḥ svedatatmānsasaindhavaiḥ ||

asvormmānsaṃsapadi bahudhā khaṇḍakhaṇḍīkṛtaṃ yat

taile yācyaṃ(!) dravati nicayaṃ yāvad etena samyak

tattailākuṃ vasanam aniśayonibhāgedadhānā

he ki vrīḍā subhagahalakaraṃ rātrasa dehavudbhiḥ |

piṣṭaṃ śambūkajaṃgiṭ taṃ pakva tintili saṃyutaḥ |

lepamātreṇa nārīṇāṃ yonikanda bhavaṃ paraṃ ||

salākayā [[taptayā]] vā dahet sukuśalo bhiṣak |

etat kaṃdasya nirdiṣṭaṃ samāsena cikitsitaṃ ||

śrī śrīnārāyaṇam astu || || śubham astu || || (fol. 56r5–56v3)

Colophon

iti nakulakṛte aśvacikitsite aśvārohaṇavidhi (!) samāptā (!) || || śubhamastu sarvvadsā āyurastu || samvat 813 bhādrapada śudi 5 sampūrṇnamiti || || (fol. 55v6–7)

Microfilm Details

Reel No. B 171/14

Date of Filming 28-12-71

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-10-2003

Bibliography