B 171-15 Śālihotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 171/15
Title: Śālihotra
Dimensions: 22 x 8.5 cm x 69 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1105
Remarks:


Reel No. B 171-15 Inventory No. 59581

Title Śālihotra

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation of all dieses about horse likes Kuṣṭharoga, Śotha, Maṃdāgni, Vāta, Pitta,Śleṣma Jvara etc. with their treatments

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 8.5 cm

Folios 69

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1105

Manuscript Features

stamp of candrasamśera at last exp.

42v. is blank

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

sūryyaputra mahābāhocchāyā hṛdayanaṃdana |

śāntiṃ kuru turaṅgānām revantāya namonamaḥ ||

pāścātya vyavahāreṇa vājibheṣaja patrikā |

yuktyā vyavahariṣyanti prajñā na tu haṭhāditaḥ ||

aśvasya yadā khurapuṭāt rasaḥ patati tadā rasadā rogaḥ ||

tatrauṣadhaṃ ||

śvetapuraniñca vāṃgā eraṇḍamūla, haritāla, etattrayaṃ piṣṭvā lepo deya || (fol. 3r1–5)

End

|| iti śothaḥ || ||

prakopān mārutādīnāṃ kāraṇaiḥ pūrv-vacoditaiḥ

aṇḍaskandas turaṃgāṇāṃ jāyate vātasaṃjñakaḥ

tasya rupaṃ cikitsāṃ ca bhedaṃ caiva samāsataḥ |

pravrakṣāmi yathāyogaṃ vājināṃ hitakāmyayā ||

vṛṣaṇau, dūṣayed vāyuh śleṣmaṇā yasya saṃyutaḥ |

tasya mūṣkaṃ calatyekaṃ roge vātāṇḍa saṃjñake ||

yadaṇḍaṃ kampate ʼśvasya tena pādena khañjati |

tac-ca pṛṣṭhasya vāhasya śūnamuṣkatayā bhavet ||

śūnatāmūṣkayoś caiva raktatā kṛṣṇatāpi vā ||

bhavet pittena duṣṭena piṭakāṃ samudbhavaḥ || (fol. 69v6–70r6)

Colophon

Microfilm Details

Reel No. B 171/15

Date of Filming 29-12-71

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 13-11-2003

Bibliography