B 171-3 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 171/3
Title: Aśvavaidyakaśāstra
Dimensions: 23 x 8 cm x 201 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/7
Remarks:


Reel No. B 171-3 Inventory No. 5144

Title Aśvavaidyakaśāstra

Author Dīpaṅkara

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation about care of horse

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.0 x 8.0 cm

Folios 201

Lines per Folio 5

Foliation figures in the right-hand margin of the verso

Scribe Dainajña viṣṇusiṃha

Date of Copying NS 713

Place of Deposit NAK

Accession No. 2/7

Manuscript Features

Index in first 5 four folios,

Available folios are 1-98,106-116,118-205 only

Twice filmed fol. 106,

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

śivaṃ praṇamya sarvvajñaṃ ta kim api yaṃ viduḥ |

saśiṣyaṃ śālihotram ca vājiśāstraṃ ca kāraya[[ḥ]] ||

śrīnidhānakaro nāma, bhiṣag āsīt parārthakṛt |

kāntāra vāsinī vaidya vaṃśaduścābdhi candramāḥ ||

tasmād rogārṇ-ṇavāmajjaj-jaṃtusantārakāraṇaṃ |

abhūn mānakaraḥ śrīmān buddhaśuddhodanādiva ||

śrīmad dīpaṃkaras tasya sūnur gurunato bhavet |

dīpaṃkarapadāṃbhoja rajoraṃjita murddhajaḥ || (fol. 1v1–2r1)

End

paṃcamūlaṃ vṛddhadāru kuṣṭhavāṣkalavaṃdadhi |

śāmbaro bṛhatī yugmaṃ pṛthakparṇṇī surātathā || 49 ||

paṃcamūladvayaṃ caiva daśamūlam iti smṛtaṃ |

lavaṇe saiṃdhavaṃ proktaṃ candane raktacandanaṃ 50 ||

taile ca tilatailaṃ syāt phale ca vadaraṃ tathā || || (fol. 205r2–205v1)

Colophon

nirghaṇthakādhyāyaḥ (!) || idaṃ cāśvakavaidyakaśāstraṃ dīpaṃkarakṛtaṃ samāptaṃ || || || ❖ samvat 713 śrāvaṇa vadi 7 || likhiti (!) vijaharikotthaṃ daivajña viṣṇusiṃha, śubhaṃ || (fol. 205v1–3)

Microfilm Details

Reel No. B 171/3

Date of Filming 28-12-71

Exposures 202

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-10-2003

Bibliography