B 171-5 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 171/5
Title: Aśvavaidyakaśāstra
Dimensions: 27.5 x 8 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1161
Remarks:


Reel No. B 171/5

Inventory No. 5139

Title Aśvavaidyaka

Remarks

Author Dīpaṅkara

Subject Aśvāyurveda

Language Sanskrit

Text Features treatment of horse

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 27.5 x 8.0 cm

Binding Hole

Folios 76

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1161

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya

śivaṃ praṇamya sarvvajña tajjñā kimapi yaṃ viduḥ |
saśiṣyaṃ śālihotrañ ca vājiśāstraṃ ca kāraye (!) ||

śrīnidhānakaro nāma bhiṣag āsīt parārthakṛt |
kāntāravāsinī vaidya vaṃśa dugdhārthi candramāḥ ||

tasmād rogārṇa vā majjaj-jantusaṃtārakāraṇaṃ |
abhūn mānākaraḥ śrīmān buddhaḥ śuddhodanādiva ||

śrīmaddīpaṃkarastasya sūnor gurunatobhavat |
dīpaṃkarapadāṃbhoja janaraṃjitamūrddhajaḥ || (fol. 1v1–4)

End

kākolī kṣīrakākolī jīva /// tismṛtaḥ |
vilva kāsmarī śonākaḥ pāṭalī gaṇikārikā || 48 ||

paṃcamūlaṃ vṛddhasvalpaṃ cānavedadhi gā \\\
gmaṃ pṛthak susthirās || 49 ||

pañcamūladvayaṃ caiva, daśamūlam itismṛtaṃ |
lavaṇe saindhavaṃ proktaṃ candane raktacandanaṃ || 50 ||

taile ca tilatailasyāt kole ca vadaran tathā || (fol. 84v4–85r1)

Colophon

|| nirghaṇṭakādhyāyaḥ || idaṃ cāśvakavaidyakaśāstraṃ dīpaṃkarakṛtaṃ samāptaṃ ||    || kolacala (!) (fol. 85r1–2)

Microfilm Details

Reel No. B 171/5

Date of Filming 28-12-71

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 29-10-2003