B 171-6 Siddhayogasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 171/6
Title: Siddhayogasaṅgraha
Dimensions: 30 x 13 cm x 41 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/765
Remarks:


Reel No. B 171-6 Inventory No. 64757

Title Siddhayogasaṅgraha

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation on making medicines and treatments of horse

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.0 x 13.0cm

Folios 41

Lines per Folio 11

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/765

Manuscript Features

with stamp of candrasamśera,

twice filmed fol. 5,17

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śrī 3 revantāya namaḥ ||

praṇipatya dhavalatanuṃ agha timiraharaṃ gopatiharaśaśāṅkam |

aśvāyurvedanidhiṃ mahāmatiśālihotraṃ ca ||

ye śālihotra śuśuta (!) gagaistu (!) maharṣibhiḥ purā gaditāḥ

sve śve turaṃgaśāstre yogā śāntyairvvikārāṇāṃ |

teṣāṃ madhyā janasārataraṃ hayahitārtham uddhṛtya racitastvayaṃ samāsena saṃgrahaḥ siddha yogāṇāṃ || (fol. 1r1–3)

End

aghrātarāsine nityaṃ turagāya pradāpayet |

samuddharavām etad dhikṣareṇānāṃ seṣṭhamucyate (!) ||

atīva[ba]lam aśvasya grahaṇī cāsya dīpyate |

susaṃprahṛṣṭhaḥ sumanā bṛhyate cānupūrvvasaḥ ||

tathaiva tṛṣṭaiar llavaṇais saindhavādyaiś ca paṃcabhiḥ |

pṛthag aṣṭaguṇaiḥ yuktā deyā lavaṇapiṇḍikā |

praśastā ghṛtapītānāṃ varṣākāle viśeṣataḥ ||

bṛhatkaṭupiṇḍikā || ||

vṛṣo nimbaṃ bṛhatyai ca, guḍūcī kaṭukā vacā |

gomūtreṇa samāyuktaṃ śleṣmaghnaṃ piṇḍam uttamaṃ ||

kāṣṭhapiṇḍa || ||

kaṭukatrayaṃ kuṣṭha tṛvṛt riphalā gajapi. . . . (fol. 41v3–7)

Colophon

Microfilm Details

Reel No. B 171/6

Date of Filming 28-12-71

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 14-11-2003

Bibliography