B 171-8 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 171/8
Title: Aśvavaidyakaśāstra
Dimensions: 25 x 12 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1798
Remarks:


Reel No. B 171-8 Inventory No. 5151

Title Aśvavaidyakaśāstra

Author Jayadatta

Subject Aśvāyurveda

Language Sanskrit

Text Features Explanation of all about the horse with treatments with diagnostic explanation of various dieses and methods to make medicines also

Manuscript Details

Script Devnāgari

Material paper

State complete

Size 25.0 x 12.0 cm

Folios 64

Lines per Folio 10

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1798

Manuscript Features

Excerpts

Beginning

oṃ namaḥ pratyaṅgirāyai ||

|| praṇamya śaṃkaraṃ bhaktyā śaṃkaraṃ sarvvadehināṃ ||

śivāya jagatāṃ jātāṃ śivāṃ cāpi viśeṣataḥ ||

sukhāvabodhaśabdārtha graṃtha vistaravarjitaṃ ||

lakṣaṇaṃ vājidehasthaṃ saṃkṣepeṇa yathākramaṃ ||

cikitsāś ca samāsena siddhauṣadhi samanvitā ||

muni proktāni śāstrāṇi samyagālokya vājināṃ ||

śrīmad vijayadattasya putreṇa kriyatedhunā ||

śrīmatā jayadattena vahānāṃ hitamichata (!) || (fol. 1v1–4)

End

oṣadhyaś ca nadātavyaṃ etā śleṣmānvite haṇa (!) ||

vātike paittike cāpi vihitāḥ śāstraśālibhiḥ ||

harītakya mayākalpaḥ prāvṛtkāle vidhau smṛtaḥ ||

tenāgrato vinirdiṣṭaḥ punaruktābhiśaṃkayā || 6 ||

iti rasāyanādhyāyaḥ ||

śrīśālihotrādimunipraṇītaṃ dṛṣṭvā ca śāstre vahuvistaraṃ ca ||

svalpaṃ subodhaṃ sakalaṃ yathārthaṃ kṛtaṃ ca yad vai jayadattakena ||(fol. 64r5–9)

Colophon

iti mahāsāmaṃta śrī jayadattakṛtam aśvavaidyaka śāstraṃ samāptam||

śubham || (fol. 64r9)

Microfilm Details

Reel No. B 171/8

Date of Filming 28-12-71

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 31-10-2003

Bibliography