B 172-10 Pālakāpya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 172/10
Title: Pālakāpya
Dimensions: 26.5 x 11 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/269
Remarks: (Gajāyurveda), A 1274/27; B 172/9+10

Reel No. B 172/10

Inventory No. 42443

Title Pālakāvya[caturthasthāna]

Remarks Gagāyurveda

Author

Subject Gajāyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 26.5 x 11.0 cm

Binding Hole

Folios 36

Lines per Folio 12–13

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title pā. ca.

Place of Deposit NAK

Accession No. 3/269

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athātaś caturtham uttaras sthānam ārabhyate ||
aṃgo hi rājācampāyāṃ pālakāvyam sma pṛchati (!) ||
hitaṃ niśreyasaṃ caiva gajānām anuciṃtayat |

yadā mayeyaṃ vijitā sāgarāṃtā vasuṃdharā |
tadā me vāraṇais tulyaṃ na kṛtaṃ karma kenacit || 2 ||

gurubhārābhivahanaṃ gamanaṃ viṣameṣu ca ||
tarasāṃ (!) marddanaṃ caiva taraṇaṃ salilasya ca || 3 || (fol. 1v1–3)

Sub-colophon

iti śrīpālakāpye hastyāyurvede mahāpravacane vṛddhopadeśe nutrarābhidhāne caturthas shāne śāṣṭhāvidhānaṃ nāmādhyāyaḥ prathamaḥ ||    || ❁ ||    ||
(fol. 36v10–11)

End

atha bhagavaṃtaṃ prabhāni bhāsayaṃtaṃ divasakarakarāla[[va]]puṣam atiapasam anekaṛṣigaṇamadhyopaviṣṭaṃ papraccha romapāda pālakāvyaṃ kathamati capalabhāvāvānāṃ kṣīṇav(ā)taś ca dhūmakarttavyo daṃśamaśakādigrahaṇārthaṃ. athehamaṃte (!) śītavātanigrahārthaṃ atha kuḍyopagatā dṛḍhāḥ kaṭakāḥ ka/// (fol. 36v11–13)

Microfilm Details

Reel No. B 172/10

Date of Filming 28-12-1971

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 23-10-2003