B 172-15 Gajāyurveda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 172/15
Title: Gajāyurveda
Dimensions: 33 x 17 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1653
Remarks:


Reel No. B 172-15 Inventory No. 20890

Title Gajāyurveda

Remarks Pālakākhya kāvya

Author Pālaka

Subject Āyurveda

Language Sanskrit, Nepali

Manuscript Details

Script Devnagari

Material paper

State complete

Size 33.0 x 17.0cm

Folios 136

Lines per Folio 13

Foliation figures in lower right-hand margin of the verso, Marginal title is Paºº

Place of Deposit NAK

Accession No. 4/1653

Manuscript Features

After the 96th and upto 136 folio we find content of the text in Nepali language.

Excerpts

Beginning

❖ oṃ namo gaṇapataye || śrīgurave namaḥ ||śrīsarasvatyai nmaḥ || ||

athāta kṣudrarogasthānaṃ dvitīyam ārabhyate || atha †vamathu† rogādhyāyaṃ vyākhyāsyāmaḥ ||

aṃgo hi rājā campāyāṃ pālakākhyaṃ sma pṛchati ||

vāraṇānāṃ vamathavaḥ saṃbhananti kathaṃ mune ||

sādhyāsādhyaṃ cikitsāṃ ca tad vrabīhi mahāmune ||

evaṃ pṛṣṭoṅgarājena pālakākhyastatovravīt ||

vamathur dvividho jñeyo doṣairāgaṃ tur eva ca ||

bhaved āmāśayasthānāṃ. sarvvācchardir nnarādhipa || (fol.1v1–4)

End

iti vicyuta cikitsā ||

kṣudraroga iti mayā yat te sthānaṃ prakīrttitaṃ ||

tat saptatibhiradhyāyaiḥ samāptaṃ sthānaniścayāt || ||

bhavati cātra ślokaḥ || ||

bhiṣagihanu yathoktam etad evaṃ, vidhimanusṛtya karoti yaś cikitsāṃ

bhavati sa satataṃ nrpeṇa pūjyo niyatamatir nṛparājya hasti vaidyaḥ || ||

(fol.96v7–9)

Colophon

iti śrīpālakākhye mahāmunipraṇīte gajāyurvvede mahāpravacane kṣudrarogasthāne dvītīye gātrarogā(!) nāma saptatitamo ʼ dhyāyaḥ || 71 || || || śubhaṃ ||

(fol.96v9–11)

Microfilm Details

Reel No. B 172/15

Date of Filming 30-12-1971

Exposures 137

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-10-2003

Bibliography