B 172-18 Jvarasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 172/18
Title: Jvarasamuccaya
Dimensions: 20.5 x 16 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/7301
Remarks:


Reel No. B 172-18 Inventory No. 24492

Reel No. B 172/18

Title Jvarasamuccaya

Remarks

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete

Size 20.5 x 16.0cm

Folios 32

Lines per Folio 17

Place of Deposit NAK

Accession No. 5/7301

Manuscript Features

Excerpts

Beginning

āditaḥ 4 patrāṇī khaṇditāni

……………………………………….

varco bhedo ʼ ⟪sti⟫[[gni]]daurbalyaṃ tṛṣṇā dāhorucir bhamaḥ |

kaphahīne vātamadhye liṅgaṃ pittādhike viduḥ ||

śvāsakāsaḥ prati⟪s⟫śyāyo mukhaśotho ʼti pārśvaruk |

kaphahīne pittamadhye liṅgaṃ vātā ʼdhike viduḥ ||

kṣaṇairdāha kṣaṇaiḥśītaḥ sandhyasthi śiraso rujā |

sās⟪tr⟫[[svā]]āvikaluṣe rakte nirbhugne cāpi darśane ||

sasvanaisarujau karṇau kaṇṭha⟪sū⟫[[śū]]kaiśrivāmataḥ |

tandrāmohaḥ pralāpaś ca śvāsakāśo rucir bhramaḥ || (exp1:1–8)

«Ending:»

rogārttasarvabhūtānāṃ mattakṛdāruṇaṃ (!) jvaram |

tasmād viśeṣatas tasya yatnena praśamebhiṣak ||

yathākrama yathāprāptam uktajvara cikitsitam |

ātreyādi maharṣ⟪i⟫[[ī]]ṇāṃ matamuccaritaṃ saṅgraham iti.

ity āha bhagavānātreyādayo maharṣayaḥ |(exp. 10–15)

Colophon

grantha śloka śatāṣṭaviṃśādhikaṃ jvarasamuccayaṃ samāptam iti |(exp. 16)

Microfilm Details

Reel No. B 172/18

Date of Filming 30-12-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-07-2003

Bibliography