B 172-2 Aśvacikitsā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 172/2
Title: Aśvacikitsā
Dimensions: 27 x 11 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1501
Remarks:


Reel No. B 172-2 Inventory No. 5015

Title Aśvacikitsā

Author Nakula

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete

Size 27.0 x 11.0 cm

Folios 11

Lines per Folio 9–10

Foliation figures in upper left and lower right margin of the verso, Marginal Title: śā. is on above the left foliation.

Place of Deposit NAK

Accession No. 1/1501

Manuscript Features

Excerpts

Beginning

–likā bhavet | 5 |

saṃprāpte cāṣṭame varṣe †prapṛacchā† sarvakālikā |

navame tu yathā sarvve pītatvaṃ saṃbhavaṃti ca | 6

yāvad ekādaśaṃ varṣaṃ tāvat tvamāgātaḥ | (!)

tiṣṭaṃti (!) daśanā (!) teṣāṃ vājināṃ nātra samśayaḥ | 7

tithnvetā (!) prajāyaṃte | caturdaśasamāvadhiḥ |

tataḥ kāṃśaprabhāyasya yāvat saṃvatccharatrayaṃ (!) | 8 |

tataḥ saṃvatsarād ūrddhaṃ yāvad varṣāṇi viṃśati |

makṣikāvad gatās teṣām jāyaṃte nātra śaṃsayaḥ | 9 | (fol. 6r1–4)

End

kausuṃbhaṃ keśaraṃ lākṣā mākṣakā sākulā nalā |

kṛtyam asya viṣaṃ syāt su (!) | prakaroti hayakṣayaṃ | 29 |

caṃpakī mālatīmūlāṃ | unmattakarasaṃ (!) tathā |

aśvānāṃ nāśayaty āśu viṣaṃ kṛttimamāśuvai || 30 || ||(fol.17v5–7)

Colophon

iti śrīnakulakṛte aśvacikitsite viṣādhyāyaś caturddaśamas samāptamḥ(!) || || 14 || || śubham || || || śrī || || śubham astu || || || rāma || || śrī || || (fol.17v7–8)

Microfilm Details

Reel No. B 172/2

Date of Filming 28-12-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-10-2003

Bibliography