B 172-4 Vājīrahasyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 172/4
Title: Vājīrahasyaprakāśa
Dimensions: 26 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/1867
Remarks:


Reel No. B 172-4 Inventory No. 105014

Title Vājīrahasyaprakāśa

Author Gīrvāṇayuddhavikrama Śāha

Commentator Gaurīdatta

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damage

Size 26.0 x 11.0cm

Folios 4

Lines per Folio 15,17 and 20

Foliation figures in upper left and lower right-hand margin of the verso Marginl Title: a. śa. on abive the left foliation,

King Gīrvāṇayuddhavikrama

Place of Deposit NAK

Accession No. 4/1867

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

–sair labheta satataṃ yo vidyudākhyāṃ sadā‥‥

saptaguṇād vikodvidaśanaḥ †sasyādayā syāmayāt† || 23 ||

maṃdavegādidoṣam āha || maṃda iti || tathā ca ||

laghutvaṃ mātṛdoṣeṇa pitṛdoṣeṇa maṃdatā ||

daurbalyaṃ svāmidoṣeṇa svadoṣo nāsti bājinām iti || 24 ||

pūrṇāyulakṣaṇam āha || mahāghoṇā iti || ghoramā(!) nāsikā || tathā ca ||

mahāghoṇā mahākāyā mahoraskā mahāsvanā ||

snigdhāṃgā sarvadā ye ca teṣām āyu bhaved bahu || (fol. 3r1–3)

[mūla]

kalyāṇakārye dvijasaṃjñakaṃ hayaṃ

niyojayet kṣatriyam evya(!) vai raṇe ||

dhanārgane vaiśyakulodbhavaṃ tathā

kṣudreṣu kāryeṣu ca śūdrajātiṃ || 22 || (fol. 3r5)

End

[Ṭīkā]

mahārājādhirājagīrvāṇayuddhavikramasāhadevena kaviśreṣṭhena kāṃtipuravirocamānena rājñaitad vājirahasyaṃ nāma śatakaṃ śāstrapramāṇāt kṛtatvād ati pramāṇamity āha || rājñīti || kāṃtavatī rājñī raṇabahādūrasāhapatnī śrīraṇabahādūranṛpaḥ śrīgīrvāṇayuddhavikramaṃ prāsūta ajanayat || sa cāsau kavināyakaś ca tena etad vājirahasyaṃ kṛtam iti || || (fol. 6r13–15)

[Mūla]

rājñī kāntavaī nṛpo raṇabahādūraḥ sutaṃ bhūpatiṃ

gīrvāṇādimayuddhabikramanṛpaṃ prāsūta rājādhipaṃ ||

śrīmat tat kavināyakena‥‥‥ nyāhūya rājatā

rājñā bājirahasyam etad amalaṃ śāstrapramāṇāt kṛtaṃ || 100 || (fol. 6r11-12)

Colophon

[mūla]

iti bājiraha (!) śatakaṃ samāptam || || || || (fol.6r12)

[Ṭīkā]

iti śrīgaurīdattakṛto vājirahasya prakāśaḥ || || (fol.6r15)

Microfilm Details

Reel No. B 172/4

Date of Filming 29-12-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-11-2003

Bibliography