B 172-6 Aśvavaidyakaśāstra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 172/6
Title: Aśvavaidyakaśāstra
Dimensions: 25 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/330
Remarks:


Reel No. B 172-6 Inventory No. 5146

Title Aśvavaidyakaśāstra

Subject Āyurveda

Language Sanskrit

Reference Śālihotra

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Folios 15

Lines per Folio 7

Foliation figures in upper left and lower righat margin of the verso, Marginal Title: is aśva. on above the left foliation,

Illustrations

Place of Deposit NAK

Accession No. 4/330

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha turaṃgāḥ || ||

triṃśad aṃgulamukhaṃ suvājinā (!)

dvayaṃgolonam atha madhyavājinaḥ ||

tūryakāṃgulavihīnam ānanaṃ

saṃsmṛtaṃ hy adhamavājinaḥ priye || 1 ||

grīvottamāśvasya rasākṣakāṃgulā 56

syān madhyamāśvasya ṣaḍadhi 46 mānāsyād aṃgulair hīna

hayasya saḍtriṃśa 36ḍaṃgulaiḥ suṃdarī kīrttitājñaiḥ || 2 || (fol.1v1–5)

End

cāmara gu ○ ||

āgāmy ātapabādhābhyo rakṣaṇaṃ rajas as tathā ||

saubhāgyaṃ dīrgham āyuṣyam ūrddhvāṃgasadbalaṃ raveḥ || 15

sūryapānugu○ ||

satvotsāha balas thitipradam alaṃ vīryapradaṃ śāṃtin ut-

pātaghnaḥ paśusarpabhūtabhayahṛd daṇḍo hito jīrṇinaḥ ||

evaṃ bhūtaguṇaḥ śucir dṛḍhatamo vairāgyabhūiṃ himo

vetraḥ pāriṣadothadurgatiharo vṛṣyaḥ śuci kṣemakṛt || 16 ||

daṇḍagu○ vetragu. pāriṣadagu. || || (fol.14v3-15r1)

Microfilm Details

Reel No. B 172/6

Date of Filming 28-12-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-10-2003

Bibliography