B 174-24 to B 175-1 Saubhāgyaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 175/1
Title: Saubhāgyaratnākara
Dimensions: 24 x 11 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/882
Remarks: continuation from 174/24


Reel No. B 174/24 to B 175/1

Inventory No. 64173

Title Saubhāgyaratnākara

Remarks

Author Vidyānaṃdanātha

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Binding Hole

Folios 19

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

MS is damaged in right-hand margins on the exposures.

Excerpts

Beginning

rgyodakaṃ gṛhītvā || 4 etā prakaṭayoginyas trailokyamohanecakre samudrāḥ sasiddhayaḥ sāyudhā ///[sa]vāsanāḥ saparivārāḥ sarvopacāraḥ pūjitās tarpitāaḥ saṃtu nama iti cakreśvaryā ⟪+puṣpāṃjali⟩ /// mahaste jaladānena pūjāṃ samarpya mūlavidyayā mūladevīṃ saṃpūjya saṃtarpya tu puṣpāṃjalimādāya mūlamuccārya devīṃ saṃbodhya

abhīṣṭḥā(!)siddhiṃ me dehi śaraṇāgatavatsale
bhaktyā smarpaye tubhyaṃ pra///[va]raṇārccana[ṃ] ||    || (exp. 2t1–5)

End

|| tadyathā ||    ||

mūlapaṃcadaśā(kṣaramu?)ccārya mahalakṣmīśvarībṛndamaṇḍitāsanasaṃsthitā sarvasaubhāgyajananī ○○○○○ suṃkṣī || śqrīvidyālakṣmyāṃbāśrīpāººpūººtaºº namaḥ iti madhye saṃpūjya viśeṣārghyaviṃdu⟨..⟩bhis tarpayet || tato vāyavyakoṇē lakṣmī taptakāṃcanakāṃtidakṣiddhīditadadhota(!) (exp. 20t5–8)

Sub-colophon

iti śrīsaccidānaṃdanāthcaraṇāraviṃdadvaṃdvāṃtevāsinā śrīśrīvidyānaṃdanāthena viracite saubhāgyaratnākare saptaḍaśas taraṃgaḥ || 17 || … (exp. 19b9–20t2)

Microfilm Details

Reel No. B 174/24 to B 175/1

Date of Filming 09-01-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-05-2010