B 18-9 Gītagovinda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 18/9
Title: Gītagovinda
Dimensions: 22 x 4 cm x 39 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 467
Acc No.: NAK 4/45
Remarks:

Reel No. B 18-9

Inventory No. 38761

Title Gītagovinda

Author Jayadeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 22.0 x 4.0 cm

Binding Hole one in centre left

Folios 39

Lines per Folio 5

Foliation figures in middle right-hand margin and the letters in middle left-hand margin of the verso

Scribe Vijayarāma

Date of Copying NS 567

Place of Copying yaṃgala (Kathmandu)

Owner / Deliverer Mahāpātraśrī Udayasiṃhadeva

Place of Deposit NAK

Accession No. 4/85

Manuscript Features

MS is copied for Mahāpātra Udayasiṃhadeva of yaṃgala(Kathmandu) by Vijayarāma.

Excerpts

Beginning

❖ oṃ namo hariharāya ||

megher meduramambaraṃ vanabhuvaḥ śyāmās tamāladrumair

naktaṃ bhīrur ayaṃ tvam eva tad imaṃ rādhe gṛhaṃ prāpaya |

itthaṃ nandanideśataś calitayoḥ pratyadhvakuñjadrumaḥ

rādhāmādhavayor jayanti yamunākūle rahaḥkelayaḥ ||

vācaḥ pallavayaty umāpatidharaḥ sandarbhakānti[ṃ] girāṃ

jānīte jayadeva eva śaraṇaḥ ślāghyo durūhadrute |

śṛṃgārottarasatprabandharacanair ācāryagovarddhana-

sparddhī ko pi na viśrutaḥ śrutidharo dhoyī kavikṣmāpatiḥ || (fol. 1v1–5)

End

yaṅ gāndharvakalāsu kosalam anudhyānañ ca yad ve(!)ṣṇavaṃ

yat śṛṅgāravivekatattvam api yat kāvyeṣu līlāyitaṃ |

tat sarvaṃ jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ

sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ || ||

śrībhojadevaprabhava[sya] sā vā[[ma]]<ref name="ftn1">for rādhā</ref>

devīsutaśrījayadevakasya |

parāsarādipriyavarggakaṇṭhe

śrī[gī]tagovindakavi[tva]m astu || ❁ || (fol. 38v3–39r1)

Colophon

iti gītagovindaṃ samāptaṃ || ❁ || śreyo stu saṃvat 567 āśvi||ṇi(!) kṛṣṇāpañcamyā(!) tithau | mṛgaśiranakṣatre | variyānayoge | śukravāsare⟨ḥ⟩ | thva dina kuhnu gītagovindasaṃpūrṇa juroḥ || śrīyaṅgaladeśe śrīkelākūṭa(vaja)mahāpātraśrī udayasiṃhadevasyārthena | śrīmānīgalakovicche vijayarāmena(!) likhitam iti || ❁ || ❁ || śubham astu sarvvadā || (fol. 39r1–5)

Microfilm Details

Reel No. B 18/9

Date of Filming 06-09-1970

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks There is a retake on A 1365/20, filmed in1989.

Catalogued by MS/RA

Date 16-11-2009


<references/>