B 19-8 Mahābhārata, Virāṭaparvan
Manuscript culture infobox
Filmed in: B 19/8
Title: Mahābhārata
Dimensions: 32.5 x 5.5 cm x 153 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/933
Remarks: Virāṭaparvan
Reel No. B 19-8
Inventory No. 31223
Title Mahābhāratavirāṭaparvan
Remarks
Author
Subject Mahābhārata
Language Sanskrit
Text Features
Reference
Acknowledgement
Manuscript Details
Script Maithili
Material Palm-leaf
State complete
Size 32.5 x 5.5 cm
Binding Hole(s)
Folios 153
Lines per Folio 5
Foliation figures in the right-hand margin next to the word śrī on the verso
Illustrations
Scribe
Date of Copying NS 767 (date of pārāyaṇa)
Place of Copying
King Jayapratāpa Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/933
Manuscript Features
The colophon is followed by a separate folio containing the beginning of the Ādiparvan reading:
…
pārā⟨sa⟩śa[r]yavacaḥsarojam amalaṃ gītārthagandhotkaṭan nānākhyānakakeśarṃ harikathāsambodhanābodhitaṃ | loke sajjanaṣaṭpadir ahar ahaḥ peyīyamānaṃ mudā bhūyād bhāratapaṅkajaṃ kalimlapradhvaṃśi vaḥ śreyase |
śubham astu | la saṃ 252 jeṣṭha śudi 7
There is some notes on exp. 2 in unclear hand.
The fols. 23, 52 and 76 have been mentioned twice to the two successive folios.
There are two exposures of fols. 18v–19r, 20v–21r and 25v–25r.
Excerpts
Beginning
///
nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva tato jayam udīrayet || ||
ya(!)namejaya uvāca ||
kathaṃ virāṭanagare mama pūrvapitāmahāḥ |
ajñātavāsam uṣitā duryodhanabhayārdditāḥ ||
vaiśampāyana uvāca ||
tatas tu sa varāṃl labdhvā dharmād dharmabhṛtām varaḥ |
gatvāśramaṃ brāhmaṇebhyo ācacakhau sarvvam eva tat ||
kathayitvā tu tat sarvvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ |
avanīsahitam tasmai brāhmaṇāya nyavedayat ||
tato yudhiṣṭhiro rājā dharmmaputro mahāmanāḥ |
sannikṛṣya nijān sarvvān iti hovāca bhārata ||
dvādaśemāni varṣāṇi ⟪varṣāṇi⟫ rāṣṭrād viproṣitā vayaṃ |
trayodaśo ʼyaṃ saṃprāptaḥ kṛcchraḥ paramadurvvasaḥ |
sa sādhu kaunteya imaṃ vāsam arjjuna rocaya |
samvatsaram imaṃ sarvvaṃ vasāmo ʼviditāḥ paraiḥ || (fol 1v1–2r1)
End
parivāryottarāṃm(!) tās tu rājaputrīm alaṃkṛtāṃ |
sutām iva mahendrasya puraskṛtyopatasthire |
tām pratyagṛhnāt kaunteyaḥ sutasyā(nne) mahātmanaḥ |
saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā |
tatrātiṣṭhan mahārājo rūpam indrasya dhārayan |
snuṣāṃ tām pratyagṛhṇāt kuntīputro yudhiṣṭhiraḥ |
parigṛhya tu tāṃ pārthaḥ puraskṛtya janārddanaṃ |
vivāhaṃ kārayāmāsa saubhadrasya mahātmanaḥ |
tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasāṃ |
dve ca nāgasataṃ(!) mukhye prādād vahudhanan tadā |
hutvā samyak samiddhāgnim arccayitvā dvijanmaḥ |
rājyaṃ balaṃ ca kokhañ ca sarvvam ātmanam eva ca |
nyavedayat pāṇḍavebhyo virāṭaḥ prītimā⟨n⟩ṃs tadā |
tato vivāhe tu tadā dharmmaputro yudhiṣṭhiraḥ |
brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ |
gosahasrāṇi ratnāni vastrāṇi vividhāni ca |
bhūṣaṇāṇi ca mukhyāni yānāni śayanāni ca |
bhojanāni ca divyāni pānāni vividhāni ca |
tat mahotsavasaṃkāśaṃ tuṣṭapuṣṭajanākulaṃ |
nagaraṃ matsyarājasya śuśubhe khecaraṃ yathā || || (fol 149v4–150r4)
«Colophon »
mahābhārate satasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ virāṭaparvaṃ samāptaṃ || ❁ ||
….
samvat 767 kārttikaśukla-ekādaśyāṃ tathau etad dine śrīśrījayapratāpamalladevena virāṭaparvapārāyaṇārambhaṣ(!) kṛtaḥ /// ntare samāptaḥ kṛtaḥ || (fol. 150r5–7)
Microfilm Details
Reel No. B 19/8
Date of Filming 09-07-1970
Exposures 159
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by NK
Date 18-07-2011
Bibliography