B 19-9 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 19/9
Title: Mahābhārata
Dimensions: 31 x 6.5 cm x 299 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/773
Remarks: = B 19/9 = A 2/2; Droṇaparvan
Reel No. B 19-9 Inventory No.: New
Title Mahābhārata-Droṇaparva
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.0 x 6.5 cm
Binding Hole one in centre left
Folios 411
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/773
Manuscript Features
Folios are in pagination 1-311 and about 1-55, folios in another pagination. few folios are not paginated.
Excerpts
«Beginning: »
❖ oṃ namo nārāyaṇāya ||
nārāyaṇaṃ namaskṛtya narañcaiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||
janamejaya uvāca ||
tamapratimasaṃdhau jo(!) balavīryaparākramaṃ |
hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā |
dhṛtarāṣṭras tato rājā lokavyākulacetanaḥ |
kimaceṣṭata viprarṣe hate pitari vīryavān |
tasya putro hi bhagavan bhīṣṃadroṇamakhaiḥ rathaiḥ |
parājitya maheṣvāsān pāṇḍavān rājya vicchati(!) |
tasmin hate tu bhagavan ketau sarvvadhanuṣmatāṃ |
yadaceṣṭata kauravyas tan me vrūhi dvijottama || || (fol. 1v1–3)
«End: »
brahmaṇo nihato rājan brahmalo[ka]m avāpnuvān |
adhīte yatphalaṃ vede tasmin api ca parvaṇi |
labhate yatphalaṃ śṛṇvan śubhaṃ khyāpayed<ref name="ftn1">unmetric</ref> yaśaḥ |
paṭhed idaṃ sarvvamahānusaṃyutaṃ
raṇe jayaṃ pāṇḍavavṛṣṇisiṃhayoḥ |
sadā śubhaṃ yaḥ śṛṇuyāc ca yatparaḥ
sa mucyate pāpakṛtai[ḥ] sukarmabhi[ḥ] |
yajñaprāpti brāhmaṇasyeha nityaṃ
ghore yuddhaṃ kṣatriyāṇāṃ yamaś ca |
śeṣau varṇṇau(!) kāmam iṣṭo labhete
putrān pautrān nityam iṣṭāṃs tathaiva || || (exp. 468t1–3)
«Sub-colophon: »
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ droṇi(!)parvvaṇi droṇaparvvasamāptam iti || || ataḥ paraṃ karṇnaparvva bhaviṣya||ti || yasyāyam ādyaḥ ślokaḥ || ||
vaiśampāyaṇa(!) uvāca ||
tato droṇa hate rājan duryodhanamukhā nṛpāḥ |
bhṛśaṃ udvignamanaso droṇapu|| ||tram upāgaman || || ||
« A separate folio of the bhāgavata daśamaskandha appears»
❖ oṃ namo bhagavate vāsudevāya ||
yaṃ brahmavedāntavido vadanti…
Microfilm Details
Reel No. B 19/9
Date of Filming 09-09-1970
Exposures 470
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-11-2009
Bibliography
<references/>