B 19-9 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 19/9
Title: Mahābhārata
Dimensions: 31 x 6.5 cm x 299 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/773
Remarks: = B 19/9 = A 2/2; Droṇaparvan


Reel No. B 19-9 Inventory No.: New

Title Mahābhārata-Droṇaparva

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 6.5 cm

Binding Hole one in centre left

Folios 411

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/773

Manuscript Features

Folios are in pagination 1-311 and about 1-55, folios in another pagination. few folios are not paginated.

Excerpts

«Beginning: »

❖ oṃ namo nārāyaṇāya ||

nārāyaṇaṃ namaskṛtya narañcaiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

janamejaya uvāca ||

tamapratimasaṃdhau jo(!) balavīryaparākramaṃ |

hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā |

dhṛtarāṣṭras tato rājā lokavyākulacetanaḥ |

kimaceṣṭata viprarṣe hate pitari vīryavān |

tasya putro hi bhagavan bhīṣṃadroṇamakhaiḥ rathaiḥ |

parājitya maheṣvāsān pāṇḍavān rājya vicchati(!) |

tasmin hate tu bhagavan ketau sarvvadhanuṣmatāṃ |

yadaceṣṭata kauravyas tan me vrūhi dvijottama || || (fol. 1v1–3)

«End: »

brahmaṇo nihato rājan brahmalo[ka]m avāpnuvān |

adhīte yatphalaṃ vede tasmin api ca parvaṇi |

labhate yatphalaṃ śṛṇvan śubhaṃ khyāpayed<ref name="ftn1">unmetric</ref> yaśaḥ |

paṭhed idaṃ sarvvamahānusaṃyutaṃ

raṇe jayaṃ pāṇḍavavṛṣṇisiṃhayoḥ |

sadā śubhaṃ yaḥ śṛṇuyāc ca yatparaḥ

sa mucyate pāpakṛtai[ḥ] sukarmabhi[ḥ] |

yajñaprāpti brāhmaṇasyeha nityaṃ

ghore yuddhaṃ kṣatriyāṇāṃ yamaś ca |

śeṣau varṇṇau(!) kāmam iṣṭo labhete

putrān pautrān nityam iṣṭāṃs tathaiva || || (exp. 468t1–3)

«Sub-colophon: »

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ droṇi(!)parvvaṇi droṇaparvvasamāptam iti || || ataḥ paraṃ karṇnaparvva bhaviṣya||ti || yasyāyam ādyaḥ ślokaḥ || ||

vaiśampāyaṇa(!) uvāca ||

tato droṇa hate rājan duryodhanamukhā nṛpāḥ |

bhṛśaṃ udvignamanaso droṇapu|| ||tram upāgaman || || ||

« A separate folio of the bhāgavata daśamaskandha appears»

❖ oṃ namo bhagavate vāsudevāya ||

yaṃ brahmavedāntavido vadanti…

Microfilm Details

Reel No. B 19/9

Date of Filming 09-09-1970

Exposures 470

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-11-2009

Bibliography


<references/>