B 195-6 Mahogratārāsahasrākṣarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 195/6
Title: Mahogratārāsahasrākṣarī
Dimensions: 19 x 7 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/28
Remarks:


Reel No. B 0195/6

Inventory No. 34073

Title Mahogratārāsahasrākṣarῑ

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 19.0 x 7.0 cm

Binding Hole(s)

Folios 11

Lines per Page 5

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/28

Manuscript Features

Excerpts

Beginning

❖ śrīmahogratārāyai namaḥ || << on the cover leaf>>

❖ oṃ namaḥ śrīgaṇeśāya || ||

oṃ asya śrīmahogratārāyutākṣarīsiddhividyāmālāmantrasyākhobhyaṛṣis triṣṭupchandaḥ

mahogratārādevatā strīṃ bījaṃ hrīṃ śaktiḥ caturvarggasādhane viniyogaḥ || || oṃ namo bhagavati

mahogratāre mahānīlasarasvati mahogre hrīṃ strīṃ hūṃ phaṭ śrīṃ aiṃ oṃ hrīṃ strīṃ hūṃ

mahānīlavāṇi hrīṃ bījarūpe maheśvari strīṃ lajjārūpe mahātāre mahodaye hūṃ śaktirūpiṇī bhagavati

phaṭ (fol. 1v1–2r1)


End

hrāṃ 20 krāṃ 20 dhāṃ 20 ? 20 khaṇḍavati mahāmantravigrahe strīṃ 30 krīṃ 24 śrīṃ 40

mahāghoratāre tāre hrīṃ 4000 mahādivyavīrapriye strīṃ 40003 cīnadivyapriye hūṃ 300 phaṭ 500

namo bhagavati nīlasarasvati mahācīnamaṭhātmike hrīṃ strīṃ hūṃ phaṭ oṃ krīṃ śrīṃ oṃ krīṃ klīṃ

aiṃ hūṃ 20 aiṃ hrīṃ strīṃ hūṃ phaṭ svāhā namaḥ || || || (fol. 11v1–5)


Colophon

iti śrīmahānīlasārasārasvate mahātantre a (!) mahogratārā ayutākṣarī (fol. 11v5-6)

Microfilm Details

Reel No. B 0195/06

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-04-2012

Bibliography