B 201-1 Agnipurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 201/1
Title: Agnipurāṇa
Dimensions: 36.5 x 12 cm x 348 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/829
Remarks: I (A 86)


Reel No. B 201/1

Inventory No. 1284

Title Agnipurāṇa

Remarks = B 701/1??

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 12.0 cm

Binding Hole

Folios 348

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 1/829

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandam īśvaraṃ |
brāhmāṇaṃ vahnim indrādīn vāsudevaṃ namāmy ahaṃ ||

naimiṣe harimīyānā(!) ṛṣayaḥ śaunakādayaḥ |
tīrthayātrā prasaṃgena svāgataṃ sūtam abruvan ||

ṛṣaya ucuḥ ||

sūtatvaṃ pūjito smābhiḥ sārātsāraṃ vadasvanaḥ |
yena vijñātamātreṇa sarvajñatvaṃ prajāyate || (fol. 1v1–3)

End

śṛṇuyāc chrāvayed vāpi, paṭhed vā pāṭhayed api |
likhen likhāpayed vāpi pūjayet kīrttayed api |
nirmalaḥ prāpta sarvārthaḥ sakulaḥ svargam āpnuyāt ||
yo dadyā(!) brahmalokī syāt pustakaṃ yasya vai gṛhe |
tasyotpātabhayaṃ nāsti bhuktimuktim avāpnuyāt ||
sūto gataḥ pūjitaḥs(!) taiḥ śaunakād yā yajurhariṃ || (fol. 348r9–11)

Colophon

ity āgneye mahāpurāṇe purāṇamāhātmye mā(!)gneyaṃ samāptaṃ ||    || śubhaṃ || (fol. 348r11)

Microfilm Details

Reel No. B 201/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000