B 201-3 Kalkipurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 201/3
Title: Kalkipurāṇa
Dimensions: 28 x 12 cm x 126 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1102
Remarks:


Reel No. B 201-3 Inventory No. 29709

Title Kalkipurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.0 cm

Folios 126

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin is written an abbreviation kalkipu. on the verso

Scribe Aśvinīkumāra

Date of Copying SAM 1011

Place of Deposit NAK

Accession No. 4/1102

Manuscript Features

Excerpts

Beginning

❖ śrīgurugaṇeśāya namaḥ ||

śrīsarasvatyai devi(!) namaḥ || ||

oṃ kalkinārāyaṇāya namaḥ || ||

sendrā devagaṇā munīśvarajanā lokāḥ sapālāḥ sadā ||

svaṃ svaṃ karmmasusiddhaye pratidinaṃ bhaktyā bhajaṃty uttamāḥ ||

taṃ vighneśam anaṃtam acyutam ajaṃ sarvvajñasarvvāśrayaṃ ||

vande vaidikatāntrikādivividhaiḥ śāstraiḥ puro vanditam⟨atam⟩ || 1 ||

nārāyaṇaṃ namaskṛtyaṃ(!) naraṃś(!) caiva narottamam ||

devīṃ sarasvatiṃś(!) caiva tato jayam udīrayet || 2 ||

yaddordaṇḍakarālasarpakavalajvālājvaladvigrahāḥ ||

netuḥ satkaravāladaṇḍadalitā bhūpāḥ kṣitikṣobhakāḥ ||

śaśvatsaindhavavāhano dvijajaniḥ kalkiḥ parātmā hariḥ ||

pāyāt satyayugādikṛt sa bhagavān dharmmapravṛttipriyaḥ || 3 ||

iti sūtavacaḥ śrutvā naimiṣāraṇyavāsinaḥ ||

śaunakādyā mahābhāgāḥ prapacchus(!) taṃ kathām imāṃ || 4 || (fol. 1v1–2r1)

End

ālokya sarvvaśāstrāṇi vicāryyaṃ(!) ca punaḥ punaḥ ||

idam eva suniṣpaṃṇaṃ(!) dhyeyo nārāyaṇaḥ sadā || 37 ||

vede rāmāyaṇe caiva purāṇe bhārate tathā ||

ādāv ante ca madhye ca hariḥ sarvvatra gīyate || 38 ||

sajalajala[[da]]deho vātavegaikavāhaḥ

karadhṛtakaravālasarvalokaikapālaḥ ||

kalikulabalahantā satyadharmmapraṇetā

kalayatu kuśalam vaḥ kalkirūpaḥ sa bhūpaḥ ||     || 39 || || (fol. 125v8–126r5)

Colophon

iti śrīkalkipurāṇe ʼnubhāgavate bhaviṣye tṛtīyāṃśe anukramani(!)kākathanaṃ nāma ekaviṃśo ʼdhyāyaḥ || || samāptaṃ kalkipurāṇam ||     || śubham || || graṇṭḥa(!)saṃkhyā 1800 || samvat 1011 miti caitraśudī(!) 9 roja 3 śrīha(‥‥māra)dvijātmajaśrī-aśvinīkumāravipreṇa liṣi(!)taṃ pustakam (fol. 126r5–10)

Microfilm Details

Reel No. B 201/3

Date of Filming 19-02-1972

Exposures 130

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 28v–29r and 35v–36r

Catalogued by BK/RK

Date 09-05-2008

Bibliography