B 201-4 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 201/4
Title: Kālikāpurāṇa
Dimensions: 31 x 12 cm x 248 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1563
Remarks:


Reel No. B 201-4 Inventory No. 29312

Title Kālikāpurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, fols. 1 and 2 are partially damaged

Size 31.0 x 12.0 cm

Folios 248

Lines per Folio 11–13

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1563

Manuscript Features

prasādaṃ ca bhaved devī stutibhir bbahubhis tadā ||

dhyānamātrāt tathaitasyāḥ naraḥ kalyāṇam āpnuyāt ||

etc.

The MS is written with different ink from fol. 193 onwards, and it is written in a different hand from fol. 230 onwards.

❖ (!) pāṇḍavaḥ sakalayogijanasya citta ity ārabhyaḥ(!) sutakī sutakī vāpi pārthivaṃ śṛṇu sāṃprataṃ ityantaṃ kālikāpurāṇaṃ ||

❖ yad yogibhir bhavabhayārttivināśayogya ity ārabhyaḥ(!) pakṣi(!)ṇāṃ vākyam īritam ityantaṃ māṛkkaṇḍeyapurāṇaṃ ||

❖ namaskṛtya śivāṃ devīm ity ārabhyaḥ(!) kathitaṃ sarvvasiddhidaṃ ityantaṃ, devīpurāṇaṃ ||

Excerpts

Beginning

❖ śrīguru(!)ve namaḥ ||     ||

śrīgaṇeśāya namaḥ ||     ||

oṃ namaś caṇḍakāpālinyai ||     ||

yad yogibhir bhavabhayārttivināśayogya,m

āsādya vanditam atīva viviktacittaiḥ ||

ta⟪tva⟫[[d vaḥ]] punātu haripādasarojayugma,m

āvirbhavat kramavilaṃghitabhūr bhuvaḥ sva[[ḥ]] ||

sā pātu vaḥ sakalayogijanasya citte

ʼvidyātamiśrataraṇir bhuvi muktihetuḥ ||

yā cānyajantunivahasya vimohanīti-,

māyāvidher jjagati śuddhakubuddhihantrī || /// ||

īśvaraṃ jagatām ādyaṃ praṇamya puruṣottamaṃ ||

nityajñānamayaṃ vakṣye, purāṇaṃ kālikāhvayaṃ ||

mārkkaṇḍeyaṃ nuniśreṣṭhaṃ, sthitaṃ himadharāntike ||

munayaḥ paripapra(cchuḥ) praṇamya kamaṭhādayaḥ ||

bhagavan samyag ākhyātaṃ sarvvaśāstrāṇi tattvataḥ ||

vedāla(!) sarvvās(!) tathā ⟪śāstrā⟫[[sāgā]]n sārabhūtaṃ pramathya ca || (fol. 1v1–5)

End

yo lokam īśaḥ satataṃ bibhartti

yaḥ pālayed antakaraś ca yaḥ syāt ||

idaṃ samasta(!) trayam atra śaśvat

tadīyarūpaṃ ca namo [ʼ]stu tasmai ||

pradhānapuruṣau yasya prapañcau yogināṃ hṛdi ||

yaḥ purāṇādhipo viṣṇuḥ prasīdatu sanātanaḥ ||

yo hetur ugraḥ puruṣaḥ purāṇaḥ

purāṇakṛd vedapurāṇakebhyaḥ ||

paraḥ parebhyaś ca purārirūpo

dhyeyaṃ ca tannāma purāṇaśeṣe ||

iti sakalajagad bibhartti yā sā

madhuripumohakarī namo [ʼ]stu tasyai ||

vahati ca vapuṣā maheśvaro yāṃ

praṇamata prāṇihitāṃ śivān tāṃ ||     || (fol. 248r2–6)

Colophon

iti śrīkālikāpurāṇe vetālavaṃśānukīrttanaṃ(!) phalastutiḥ || 89 ||     ||

samāpto(!) [ʼ]yaṃ(!) kālikāpurāṇaṃ śubham ||     || rāmaḥ ||     ||

kālikāpurāṇasūcī-adhyāya(!)

kāmaprādurbhāva 1 kāmacarita 2 kāmamahimā 3 kāmabrahmāsaṃvāda 4 kālībrah­māsaṃvāda 5 madanabrahmāsthiti 6 dakṣātpatti 7 … satīśivakrīḍā 14 himādrigama­naṃ 15 (fol. 248r6–11)

Microfilm Details

Reel No. B 201/4

Date of Filming 20-02-1972

Exposures 260

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r, 38v–39r, 42v–43r, 132v–133r, 138v–139r, 142v–143r, 247v and 248r

Fol. 171 (exp. 181) is illegible (out of focus).

Catalogued by BK/RK

Date 10-06-2008

Bibliography