B 202-4 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 202/4
Title: Kālikāpurāṇa
Dimensions: 38 x 9 cm x 230 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5342
Remarks:


Reel No. B 202-4

Inventory No. 29311

Title Kālikāpurāṇa

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 166

Size 38.0 x 9.0 cm

Folios 229

Lines per Folio 8

Foliation figures in the middle right-hand margin under the abbreviation śrīkālī on the verso

Illustrations one in exp. 3 and one in exp. 252; two wooden covers in exps. 2 and 253

Place of Deposit NAK

Accession No. 5/5342

Manuscript Features

Two folios (the first one is not related to the text while the second one is part of the text but not in proper order) appear between fols. 149 and 150.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

oṃ namo śrīgurugaṇapataye ||

yad yogibhir bhavabhayārttivināśayogya,m

āsādya vaṃditam atīva viviktacittaiḥ |

tad vaḥ punātu haripādasarojayugmam

āvirbhavat kramavilaṃghitabhūr bhuva(!) svaḥ ||

sā pātu [[vaḥ]] sakalayogijanasya citte,

[ʼ]vidyātamiśra(!)taraṇir bhuvi muktihetuḥ |

yā cānyajantunivahasya vimohanīti-,

māyāvidher jjagati śuddhasubuddhidātrī ||

īśvaraṃ jagatām ādyaṃ, praṇamya puruṣottamaṃ |

nityajñānamayaṃ vakṣye, purāṇaṃ kālikāhvayaṃ ||

mārkkaṇḍeyaṃ nuniśreṣṭhaṃ, sthitaṃ himadharāntike |

munayaḥ paripapracchuḥ, praṇamya kamaṭhādayaḥ ||

bhagavan samyag ākhyātaṃ, sarvvaśāstrāṇi sarvvataḥ |

vedān sarvvāṃs tathā sāṃgān sārabhūtaṃ pramathya ca || (fol. 1v1–4)

End

yo lokam īśaḥ satataṃ bibhartti

yaḥ pālayed antakaraś ca yaḥ syāt |

idaṃ samastaṃ trayam atra śaśvat

tadīyarūpaṃ ca namo [ʼ]stu tasmai ||

pradhānapuruṣau yasya prapaṃcau yogināṃ hṛdi |

yaḥ purāṇādhi[po] viṣṇuḥ prasīdatu sanātanaḥ ||

yo hetur ugraḥ puruṣaḥ purāṇaḥ

purāṇakṛd vedapurāṇakebhyaḥ

paraḥ parebhyaś ca murārirūpo

dhyeyaṃ ca tannāma purāṇaśeṣe ||

iti sakalajagad bibhartti yā sā

madhuripumohakarī namo [ʼ]stu tasyai |

vahati ca vapuṣā maheśvaro [ʼ]yaṃ

praṇamata prāṇihitāṃ śivān tāṃ || ||  (fol. 230v2–5)

Colophon

iti śrīkālikāpurāṇaṃ samāptaṃ || 89 || 89 || ⟪‥‥‥‥‥‥‥‥‥‥‥‥⟫ ||     || śubha(!) || (fol. 230v5)

Microfilm Details

Reel No. B 202/4/

Date of Filming 20-02-1972

Exposures 254

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 6v–8r, 29v–30r, 40v–43r, 58v–59r (first one appears before fol. 57), 76v–77r, 79v–80r (first one appears before fol. 78), 113v–114r, 165v–166r, 171v–173r; three exposures of fols. 47v–48r (first one appears before fol. 46)

Catalogued by BK/RK

Date 15-05-2008