B 204-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 204/2
Title: Skandapurāṇa
Dimensions: 36 x 14 cm x 665 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2329
Remarks:


Reel No. B 204/2

Inventory No. 67066

Title Skandapurāṇa

Remarks Kāśīkhaṇḍa saṭīka

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 14.0 cm

Binding Hole

Folios 413 + 252 = 665

Lines per Folio 12

Foliation figures in the upper left-hand margin under the marginal title kāśī.pū. (kā.pū.) or kāśī.u. (kā.u.) and the lower right-hand margin under rāmaḥ

Scribe Uddhava

Date of Copying SAM 1868

Place of Deposit NAK

Accession No. 4/2329

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

taṃ man maheśānaṃ maheśānapriyārbhakaṃ ||
gaṇeśānaṃ kari gaṇeśānānanamanāmayam || 1 ||    ||(fol. 1v6)

Beginning of the commentary

saccidānaṃdasaṃdoha bhaktai(!) kāmodamaṃdiraṃ ||
sādaraṃ naumi taṃ bhaktyā śrīgopījanavallabhaṃ || 1 ||

saṃhāravedādicayaḥ svayaṃ prabhuḥ
śrito ʼvimuktaṃ bhagavān saho mayā ||
diśaṃtyabhokṣṇaṃ(!) paramātmatārakaṃ
bhaje tam ānandavane tanu tyajā || 1 || (fol. 1v1–2)

End of the root text

sarveṣāṃ maṃgalānāṃ ca, mahāmaṃgalam uttamaṃ ||
gṛhe pi likhitaṃ pūjyaṃ, sarvamaṃgalasiddhaye || 136 || (fol. 252r7–8)

End of the commentary

āsit(!) kaśyapavaṃśabhūṣaṇamaṇir mānyo mukundapriyo
viprodāragadādharasya tanayaḥ śrutaṃ caraḥ sanmatiḥ
gaṃdharvī jaṭhare tataḥ samabhavat śrīrāmanāmāśrutas
teneyaṃ vihitāyā viduṣāṃ ṭīkābudhai(!) vikṣatāṃ || ❁ ||    || (fol. 252v2–3)

Sub-colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikā nāma śatatamo dhyāyaḥ || 100 ||    || ❁ || (fol. 252r8)

Colophon

iti śrīrāmānandakṛtāyāṃ kāśīkhaṇḍaṭīkāyāṃ śatatamo dhyāyaḥ || 100 || śāke trygniśilocyayāvaniyute vaiśākhamāse site hastarkṣe ravivāsare haritithau yoge tathā yoge tathā harṣaṇe || kāśikhaṇḍam idaṃ saṭīkam amalaṃ śrīnīlakaṃṭhājñayā daivajño khiladuddhavo nujayuto natvā paśūnāṃ patim || 1 ||    || śubham || adṛṣṭa ... lekhakasya || 4 || śivāya namaḥ ||    || svasti śrī śāke samvat 1733 śrīvikrama samvat 1868 śrīnepālasamvat 931 śrī 2 bhaktapatne grāmya śrī 2 vārāhīsthāne likhitaṃ || (fol. 252v4–10)

Microfilm Details

Reel No. B 204/2

Date of Filming 20-02-1972

Exposures 671

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000