B 205-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 205/2
Title: Skandapurāṇa
Dimensions: 48.5 x 11.5 cm x 285 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5351
Remarks: Kāśīkhaṇḍa; I


Reel No. B 205-2 Inventory No. 67085

Title Skandapurāṇa

Remarks The text covered is the Kāśīkhaṇḍa.

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 48.5 x 11.5 cm

Folios 285

Lines per Folio 10

Foliation figures in the middle of the right-hand margin on the verso

Scribe Viṣṇu Deva

Date of Copying SAM (NS) 829

Place of Deposit NAK

Accession No. 5/5351

Manuscript Features

There are four complete leaves and two half-broken leaves before the text of the

Kāśī­khaṇḍa begins. The first two, from a different MS written in a different hand, contain an unidentified part of the Skandapurāṇa, the second two contain the complete Nṛsiṃhakavaca, and the last two (broken) leaves contain a passage from an unidentified Purāṇa text.

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāyaḥ(!) ||

oṃ śrīkāśīpataye namaḥ || ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan manmahe maheśānaṃ maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇeśānānanam anāmayaṃ ||

bhūmiṣṭhāpi na yātra bhūs tridivato[ʼ]py uccairadhaḥsthāpi ⟪tā⟫[[yā]]

yāvad dhātu vimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityan trijagatpavitrataṭinītire sūraiḥ sevyate,

sā kāśī tripurārirājanagarī, pāpād apāyāj jagat || (fol. 1r1–3)

End

etac chravaṇataḥ puṃsāṃ sarvvatra vijayo bhavet |

so(!)bhāgyaṃ vāpi sarvatra prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvaratuṣṭas tasyaitacchravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttama (!) ||

gṛhe[ʼ]pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye ||  || (fol. 285v5–7)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo[ʼ]dhyāyaḥ samāptaḥ || 100 ||     || samvat 829 caitraśuklayā daśami(ṣpa)kṣa nakhetra, atigaṃdhayoga, bṛhaspati vāla, thva kunhu saṃpūrṇṇa yāṅā julo || lekhaka śrīviṣṇudevana coyā julo ||      ||

ādarśadoṣān mativibhramād vā

balād viśeṣāl likhinasya vegāt |

yadarthavṛttaṃ tadasu(!)ddhavarṇaṃ

kṣamantu santaḥ khalu lekhakasya || || || ||

udakānala … (fol. 285v7–10)

Microfilm Details

Reel No. B 205/2

Date of Filming none

Exposures 303

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 84v–85r, 94v–95r, 127v–128r, 144v–145r, 183v–184r, 213v–214r and 284v–285r

Catalogued by BK/RK

Date 03-06-2008

Bibliography