B 205-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 205/3
Title: Skandapurāṇa
Dimensions: 43 x 10 cm x 358 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 831
Acc No.: NAK 5/5600
Remarks:


Reel No. B 205-3 Inventory No. 67075

Title Skandapurāṇakāśīkhaṇḍa

Author Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing folio: 319

Size 43.0 x 10.0 cm

Folios 353

Lines per Folio 8–9

Foliation figures in the middle of the right-hand margin on the verso

Scribe Vidyādhara

Date of Copying NS 831

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/5600

Manuscript Features

<<<State which portion is missing.>>>

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan(!) manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇeśānānanam anāmayaṃ |

bhūmiṣṭhāpi na yātra bhūs tridivato[ʼ]py uccairadhaḥ sthāpitā,

yāvad dhātuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagatpavitrataṭinītīre suraiḥ sevyate,

sā kāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–3)

End

etac chravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet |

saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvara(!) tuṣṭas, tasyaitacchravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |

gṛhe[ʼ]pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye || || (fol. 354r2–4)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo[ʼ]dhyāyaḥ samāptaḥ ||      || oṃ namaḥ śivāya || śiva śiva śiva śiva śiva śiva śiva ||

naipālike vidhuśikhidvipasaṃtite[ʼ]bde

māsy āśvine śaśitithu turagākhyake bhe |

kāśyāḥ puro[ʼ]bjadivase kalite sukhaṇḍaṃ,

vidyādharadvijavaro vyalikhat samagraṃ ||

||     || saṃvat 831 āśvini, śukla 15 āśvinīnakṣetre, somavāra || thva kunhu, saṃpūrṇṇa yāṅā likhita vipraśrīśikharāpurīsthita, śrīkṛṣṇadevasyātmajaśrīvidyādhareṇa || idaṃ pustakaṃ kāśīkhaṃḍaṃ śubhaṃ || (fol. 354r4–6)

Microfilm Details

Reel No. B 205/3

Date of Filming 21-02-1972

Exposures 358

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 199v–200r and 320v–322r

Catalogued by BK

Date 28-01-2008

Bibliography