B 205-4 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 205/4
Title: Skandapurāṇa
Dimensions: 28 x 10 cm x 189 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/941
Remarks:


Reel No. B 205-4 Inventory No. 67161

Title Skandapurāṇakāśīkhaṇḍaṭīkā

Author Jayarāmācārya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 10.0 cm

Folios 189

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Scribe Daivajñadhana

Date of Copying SAM (NS) 868

Place of Deposit NAK

Accession No. 1/941

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇapataye namaḥ ||

tan(!) manmahe iti ||

taṃ sarvvalokaprasiddhaṃ gaṇeśānaṃ gaṇapatiṃ manmahe jānīmahe |

puruṣākārasiddhihetutvena ciṃtayāme(!)ty arthaḥ | kiṃbhūtaṃ karigaṇeśānānanaṃḥ(!) gajayūthapavaktraṃ | maheśānapriyārbhakaṃ maheśānasya rudrasyāpūrvvamukha†prasabhyā† jyeṣṭhaputraṃ | evam api maheśānaṃ mahatām api niyaṃtāraṃ | anāmayaṃ āci(!)vyādhināśanaṃ || evaṃ hi pādme śrūyate vaktreśvaramāhātmye || (fol. 1v1–4)

End

śrīmevāṭhakabhūsurānvayabhavaś cāturyyaciṃtāmaṇir

vvidyāsiṃdhur agādhadhīr avanibhṛt mānyaḥ satāṃ vallabhaḥ |

ācāryyāparanāmadheya iti yo dāmodaro bhūt kṛtis

tatsūnur bbalabhadra eṣa suyaśās tatsūnunaitat kṛtaṃ || 2 ||

bāṇauṣadhīśarasacandramitena varṣe

caitrāsitāṣṭa[mī]tithau dvijarājavāre |

akṣaśrutā kṛtam idaṃ śubhanāmni yo<ref name="ftn1">This pāda lacks one syllable.</ref>

vīreśvarasya purato jayarāmakeṇa || 3 || || (fol. 188v8–189r3)

Colophon

iti śrījayarāmācāryyaviracitāyāṃ kāśīkhaṇḍaṭīkāyāṃ śatatamo[’]dhyāyaḥ ||     || śubhaḥ (!) || samvat 868 āśviṇamāsya kṛṣṇapakṣe ṣaṣṭhamyāṃ tithau, śanivārale, thva kunhu saṃpūrṇṇa yāṅā juro || re(!)khaka daivajñadhana nāma || śubhaḥ || (fol. 189r3–5)

Microfilm Details

Reel No. B 205/4

Date of Filming 21-02-1972

Exposures 195

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 67v–68r, 108v–110r and 146v–147r

Catalogued by BK

Date 28-01-2008

Bibliography


<references/>